________________
-18 अथ श्री संघपट्टक:
( ७३ )
ककमाने पण तरवानुं संजवनुं नयी तो मेरुपर्वतने न संजये तेमा
शुं कहेतुं ? जेम मेरुने समुद्र तरयुं रीए कला धर्मने पण कर्मने दरवापणुं
घटतुं वे तेम या वेषधाघटतुंज बे.
टीका: - यत्र यस्मिन् पथि किं यतीनामौदेशिक नोजनादिर्धर्म इष्यत इति सर्वत्र क्रियाध्याहारः ॥ तत्र उद्देशेन विकल्पेन यतीन्ममसि कृत्वा निर्वृत्तं निष्पादितम् श्रदेशिकं ॥ की तादिस्वादिका ॥ तच्च तद् जोजनं चाशनादि ॥ यद्यपि सिद्धांत औदेशिकशब्द उदमदोष द्वितीयज्ञेदार्थः श्रूयते ॥ त थापी इ वक्ष्यमाणतृतीयवृतार्थपर्यालोचनेन श्राधामिके व र्त्तते ॥ तस्यैवेह केवलयति निमित्त विधीयमानत्वेन महादोषतया विवक्षितत्वात् ॥ उद्देश निर्वृत्तत्वस्य च सामान्यव्युत्तस्य र्थस्पोयत्रापि समानत्वान् ॥
अर्थः- जे मार्गने विषे शुं बे ? तो यतिने श्रदेशिक जोजन कर ए च्यादिक धर्म तेने विषे धर्म श्छे बे, एम. सर्व जगाये क्रियापदनो अध्याहार करवो, त्यां उद्देश शब्दनो विकल्प एटलो अर्थ . एटले यतिने मनमां राखीने नीपजान्युं जे जोजन ते
देशिक कहीए ॥ व्याकरण विचार ॥ क्रीतादिकमां ए शब्दमो पाठ के माटे इक प्रत्यय घ्यावीने औौदेशिक शब्द सिद्ध थयो छे माटे बौदेशिक एवं जे अशनादिक नौजन त्यां सिद्धांतने विषे
देशिक शब्द जे ते सोल उद्गम दोष ब्रे तेनो बीजो नेव बे ॥ ए प्रकारनो अर्थ सांगलीए बीए तो पण या जगाए आगल कदीशुं जे श्रीजुं काव्य तेनो अर्थ विचारी जोतां श्राधार्मिकरूप अर्थ- जाय े. या जगाए केवल साधु निमित्त जे करेलुं होय ते