________________
(७४)
8. अथ श्री संघपट्टका
-
..................................
....Annnn
n
n
n
n n .
नोज महादोषपणे पागल कहेवानी इच्छा , माटे उदेशे करीने निपजाव्युं एवो जे सामान्य व्युत्पत्तिनो अर्थ ते तो बे जगाए सरखो डे ए हेतु माटे.
टीकाः-अत्र च यतीनामौदेशिकलोजनग्रहणे यथाबंदा उ. पपत्तिं दर्शयति ॥ पूर्व हि श्रधरितधनाधिपकोशागाराणि चैत्यसाधुषु यउपयुज्यते तदेवास्माकं वित्तमन्यदनर्थ इत्यध्यववसायव्यंजितदेवगुरुनक्ति नराणि महीयांसियांसि दानश्रद्धासुश्राद्धकुलान्यजूवन् ॥ ततस्तेषु कुलेषु तत्कालीनयतीनां प्रासुकैषणीयेनापिनदयण निराबाधं निर्वाहोऽनविष्यत् ॥ .
. अर्थः-श्रा जगाये साधुने श्राधाकर्मिक नोजन ग्रहण करवामां स्वेछाचारी लिंगधारी पुरुषो सिद्धांतथी विरुद्ध पोतानी मति कल्पनाथी युक्ति देखा, जे पूना कुबेर नंमारीनो अव्य जमारने तिरस्कार करे एवां धनाधिपति श्रावकनां कुल हतां. ने एम जाणता हता जे आपणुं अव्य जेटलं चैत्य साधु निमित्त वप'राशे तेटलुंज सार्थक , ने बीजं तो निरर्थक ने ए प्रकारना अध्य"वसायथी देवगुरुनी नक्तिना समूह जेणे प्रगट कयों ने एवां अ. "तिशे मोटां घणांक दान धर्मने विष श्रद्धावाला श्रावकनां कुल
हतां, ते हेतु माटे ते कुलने विषे ते कालना साधुने प्रासुक एष‘णीय निकाये करीने एटले निर्दोष आहारे करीने पण निराबाध निर्वाह थतो हतो पण.
टीकाः-अधुना तु दुःषमाकालदोषात् दुनिकराजोपनवपरचकादिप्राचुर्येण दरिषतामहपतां च गच्छत्सु तथा विधसं.