SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 8. अथ श्री संघपटक (१) तेथी लिंगधारीयोए आ कुमार्ग चलाव्यो . ए प्रकारे बे काव्यनो संघाने अर्थ कहो. टीका-इदानी योग्यस्य श्रोतुः पुरतःसाधुवेषकल्पिते पथि दजिरिस्तत्प्ररूपितं धर्म प्रतिपादयन्तस्य च कर्म निर्मूलनाकमवं संजावयत्रिदमाह ॥ अर्थः-हवे योग्य श्रोतानी श्रागल साधुवेषधारी लोकोए पोतानी मतिथी कल्पेला मार्गने विषे दशहारे करीने तेमणे प्ररूपणा कयों जे धर्म ते देखा . ने ते धर्म कर्मने मूलमाथी नखे. मवाने समर्थ नथी, एम संभावना करता बता था काव्य कहे . ॥ मूखकाव्यं ॥ .. अत्रौदेशिकनोजनं जिनगृहे वासो वस्त्यऽदमा, स्वीकारोर्थगृहस्थचैत्यसदनेषप्रेदिताद्यासानं ।। सावद्याचरितादरः श्रुतपथावज्ञा गुणिद्वेषघी,धर्मः कर्महरोऽत्र चेत्पथि नवेन् मेरुस्तदाब्धौ तरेत्॥५॥ टीका:-अत्र पथि अयं धर्मश्चेत्कर्महसे लवेत् तदा मेरुरब्धौ तरेदिति संबंधः ॥ अत्र अस्मिन् प्रत्यक्षोपलन्यमाने पथि लिंगिकदियते मते धर्म औदशिकनोजनादिकः ॥ अयं चेबदि कर्महरो ज्ञानावरणादिनिरासदो वेत्स्या.. तदा तदानी मेरुलक्षयोजनयस पर्वतराजः ॥ अब्धौ सा. मरे तरेत् प्सवेत् ॥ अर्थः- लिंगाधारीये कपेक्षा मार्गनो धर्म जो कर्मनो
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy