SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अथ श्री संघपट्टकः प्रीतिरेतान्येव वास्तवानि तत्वानि न तु कुतीर्थिकन खितानी ति चेतसः प्रमोदः ॥ तथा नीतेर्न्यायस्य सदाचारस्य प्रचारः प्रवृत्तिस्ततश्च गतौ यथाक्रमं कुदर्शनाच्या सदुर्विदग्धत्वेन प्रमादनूधरनाराकांतत्वेन च नष्टौ तत्वप्रीतिनीतिप्रचारौ यस्य स तथा तस्मिन् ॥ कलिकालमाहात्म्याद्धि प्राणिनां तत्वप्रीतिन्यायप्रवृत्तिश्च नष्टा ॥ (१८) अर्थ:-एज कारण माटे भगवंते कलां जे जीव जीव आदि तत्व तेने विषे प्रीति एटले या जे जगवंते कह्यां बे एटलांज वस्तुताए तत्व बे पण कुतीर्थिक कहेलां ते तत्व नथी. ए प्रकारनो जे चित्तमां हर्ष ते प्रमोद कहीए. वली नीति कहेतां न्याय एटले सदाचार तेनो प्रचार एटले प्रवृत्ति ते नीति प्रचार कही ये एबे कुदर्शनना श्रन्यासथी थइ जे पोतानी श्रणसमजण तेथी, तथा प्रमादरूपी पर्वतना जारथी दबायां बे एटले जे पुरुषनां गयां बे एवा पुरुष थये ते कलिकालना माहात्म्यथी प्राणी बे तत्व प्रीति तथा न्याय प्रवृत्ति ते बे नाश पाम्यां बे. टीका: - यक्तं ॥ कलौ कुमतसंस्कारवारपूर्णे नृणां हृदि । अवकाशमविंदती, तत्वप्रीतिः श्रुता ध्रुवं ॥ नष्टाः श्रुतिः स्मृतिलुप्ता, प्रायेण पतिता द्विजाः ॥ मसेन नाशिताः शिष्टा, हा वृद्धो वर्त्तते कलिः ॥ अर्थः- जे माटे शास्त्रमां कयुं बे जे कलिकालने विषे घणा कुमतना संस्कारथी माणसनां हृदय नरायां बे माटे तेने विषे तत्व प्रीति पेसती ( प्रवेश करती नथी तेथी निश्वे तत्वप्रीति नाश पार्मी इमारतु जे वचन ते वेद कहीए अथवा श्रुति कहीए तथा ते वच
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy