________________
( ५१ )
अथ श्री संघपट्टक: अर्थः-वली ते श्रोता केवो होय तो विनीत होय एटले गुरु आदिक प्राप्त थये बते उजु थर्बु इत्यादिक विनय करवानी लालसा वालो, केम जे गुरुमहाराज विनीत शिष्य जणीज सिद्धांतनुं तत्व आपे बे. _____टीकाः-यमुक्तं ॥ विणयन्नयंमि सीसे दिति सुथं सूरिणो किमथ्थरियं ॥ कोवा न दे निख्खं किं पुण सोवन्निए थाले ॥
अर्थः-शास्त्रमा कडं ले विनयनो जाण एटले विनयनो करनार एवो शिष्य, ते नणी आचार्य सिद्धांत आपे ले एमां शुं श्राश्चर्य ले दृष्टांतः-जेम कोई मोटो पुरुष सोनानो थाल लश्ने निक्षा मागवा श्रावे तो तेने न आपे अर्थात् सर्वे आपे तेम ॥
टीकाः-पुर्विनीताय पुनर्न किंचिदुपदिशति ॥ यदुक्तं ॥ सेहंमि मुव्विणीए विषयविहाणं न किंचि आख्खे ॥ न यदिजश्याहारणं पलियंचियकन्नहत्थ्थस्स ॥
अर्थः-अने दुविनीत शिष्य नणी श्राचार्य काइ उपदेश न करे जे हेतु माटे शास्त्रमा कडं ले जे पुर्विनीत.शिष्य नणी विनय विधानादि कां पण नथी कहेता, ते उपर दृष्टांतः-जेम बेदन थया डे कान हाथ जेना एवा पुरुष प्रत्ये शोनाने अर्थे नरण नथी आपता तेम.
टीकाः तथा अशक इति ॥ ऋजुस्वन्नावः ॥ गुर्वादिषु जीविकानिरपेक्षप्रवृत्तिरित्यर्थः ॥ शगे हि न विद्यायोग्यः ॥ यतो विनीताय बुब्धायाऽनृजवे न मां ब्रूयादिति विद्यैवाहेति ॥
अर्थः-वली ते श्रोता पुरुष केवो होय ? तो अशव एटले सरल स्वन्नावी गुर्वादिकने विष आजीविकादिकनी अपक्षारहित