SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ( ५२ ) अथ श्री संघपट्टकः सेवामां प्रवर्त्ततो एवो होय. जे शठ पुरुष बे ते विद्या योग्य नथी जे माटे सरस्वतीये पोते कथं बे जे विनीत तथा लोजी तथा शव पुरुष एटला जणी मारुं उच्चारण न कर ॥ टीका:- तथौचित्यकारीति च ॥ लोकागमाविरोधेन गुर्वा - दिषु यथानुरूपं विनयादिप्रवृत्तिरौचित्यं ॥ तत्करणशीलः ॥ श्रोचित्यहीनस्य हि शेषगुणाः संतोपि काशकुसुमसंकाशाः ॥ अर्थः- वळी ते श्रोता पुरुष केवो होय तो के उचितपणुं क - रनार एटले लोकमां तथा शास्त्रमां विरोध ना यावे तेम गुरुयादिने विषे जेम घटे तेम विनयादिकनुं करवुं तेने उचितपणुं कही ये तेने करवाना जेनो स्वभाव बे एवो, उचितपणा विना बीजा सर्वे गुण कदापि होय तो पण काश नामे कोई तृणविशेष तेना पुष्प जेवा नाकामा बे ॥ टीका :- यदुक्तं, औचित्यमेकमेकत्र गुणानां कोटिरेकतः विषायते गुणग्राम औचित्यपरिवर्जित इति ॥ चो विशे. पणसमुच्चये ॥ अर्थः- जे माटे शास्त्रमां कयुं बे जे एक उचितपणुं करवा रूपि गुण स्थापो ने एक पास कोटी गुण थापो तो पण उचितपणा विना ते सर्व गुण फेर जेवा थाय छे, या जगाये चकार मूक्यो बे, ते सर्व विशेषणने एक हारमां नेलां करे बे ॥ टीका:- तथा दाक्षिण्यीति ॥ दाक्षिण्यमनुकूलता ॥ जनचित्तानुवर्त्तित्वं ॥ तद्वान् ॥ निर्दाहिएयो हि बांधवानामप्युठेजनी यो भवति ॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy