________________
8. अथ श्री संघपट्टक:
3.
(४७)
॥ मूल काव्यं ॥ कल्याणानिनिवेशवानिति गुणग्राहीति मिथ्यापथ प्रत्यर्थीति विनीत इत्यऽशठ इत्यौचित्यकारीति च ॥ दाक्षिण्यीति दमीत नीतिनृदिति स्थैर्थीति धैरुति सत् धर्मार्थीति विवेकवानिति सुधीरित्युच्यसेत्वंमया ॥२॥
टीकाः-नच्यसे व्यपदिश्यसे त्वमिति युष्मदा विवक्षितश्रोतृनिर्देशः मयेति कतरात्मनिर्देशः ततश्च नो श्रोतर्मया त्वं संघव्यवस्थां प्रतिपाद्यसे इत्यर्थः ॥ .. अर्थ:-त्वं' एप्रकारे युष्मत् शब्दनो प्रयोग कर्यो, तेथी श्रा काव्यमां कहेला लक्षण सहित जे श्रोता पुरुष तेनो निर्देश को अने 'मया' एप्रकारना प्रयोगथी कर्त्ताए पोतानो निर्देश कर्यो, तेथी हे श्रोता पुरुष हुँ तारा प्रत्ये संघनी व्यवस्था प्रतिपादन करुंई एटलो अर्थ थयो.
टीकाः-कस्मादित्याह ॥ कल्याणानिनिवेशवानिति । इति शब्दाः सर्वेप्यत्र हेत्वार्थाः॥ कल्याण: शुनोनिनिवेश
आग्रहः सद्ग्रह इत्यर्थः ॥ तहान् ॥ ... अर्थः-शा हेतु माटे एवा श्रोता. प्रत्ये आ ग्रंथ कहा एवी आशंका करी कहे जे जे या काव्यमा जे सर्व इति शब्द तेनो हेतुरुपि अर्थ डे माटे कल्याण एटले शुजने विषे प्रवेश शुन वस्तुनो आग्रह एटले सद्वस्तुनुं ग्रहण करवू ने असद् वस्तुनो त्याग करवो एवा गुण सहित श्रोता पुरुष होय.