________________
(४८)
8. अथ श्री संघपट्टः
-
टीकाः-यतः सद्ग्राहिणो हि सदुपदेशरत्नश्रवणे परमानंदः समुससति।असद्ग्राहीतु तवणेपि कदाग्रहग्रस्ततया सयुक्ती. रपि स्वमतिकल्पिताऽतात्विकवस्तुसमर्थकत्वेन योजयति ॥
अर्थः-जे हेतु माटे साची वस्तुने ग्रहण करनार पुरुषने तो सारा उपदेशरुपी रत्न सांजळीने परमानंद (उदलास) प्राप्त थाय , ने असद् वस्तुने ग्रहण करनार पुरुषने तो ते सारी वस्तु सानले तो पण पोते कदाग्रहमा गळायो डे माटे शास्त्रोक्त सारी युक्तिने पण पोतानी मतिये कट्पेली जे खोटी वस्तु तेनुं प्रतिपादन करवा नणी जोमे ॥
टीका-यदुक्तं ॥ आग्रही बत निनीषति युक्तिं तत्र यत्र मतिरस्य निविष्टा ॥ पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशमिति ॥
अर्थः-ते वात शास्त्रमा कही जे जे आग्रही पुरुष ज्यां पो.तानी मति प्रवेश थ त्यां युक्ति पमामधा श्छे ले एटले जे कदाग्रहमां पोतानी मति चोंटी ने त्यां शास्त्र युक्तिने लइ जवा इच्छे ने. ने पक्षरहित जे पुरुष तेनी मति तो ज्यां युक्ति त्यां प्रवेश पामे ले एटले युक्ति सहित ले तेनुज ग्रहण करे ले ए प्रकारे अहिं पण सारो पुरुष ले ते सारनुं ग्रहण करे ने ने अप्सत् पुरुष ले ते असत्नुं ग्रहण करे ३ ॥
टीकाः-श्रथवा कल्याणं मोदः तत्रानिनिवेशोऽध्यवसायस्तछान् यतो नवाजिनंदिनां समुपदेशोपि न चेतसि स्थिति बध्नाति ॥