________________
8. अथ श्री संघपट्टकः
-
(४५)
टीका:-उपप्लवैरपि ध्यानसंपटलंपटमानसम् ॥ स निकंपं जिनं वीक्ष्य निस्तरंगपयोधिवत् ॥ १०३ ॥ प्राग्जन्मवैरसंजारवि प्रतिसारनाक् ततः॥ ममरामंबरं सद्यः संजहार वि. शारदः ॥ १०४ ॥
अर्थः-त्यार पठी उपनवे करीने पण ध्यान संपदाने विषे लंपट डे मन जेनुं एवा अने तरंग रहित समुनी पेठे कंपाराए रहित एवा जिन श्रीपाश्वनाथजीने देखीने पूर्व जन्मना वैरनो जे समूह तेणे करीने विपरीत जजतो एटले अबबु आचरण करता एवा ते बुद्धिवंत मेघमालीए तत्काल उपवनो जे आमंबर तेने संहयों ॥ १०३ ॥ १०४ ॥
टीकाः स्वागांसि सम्यगानम्य दायित्वा जिनं ततः ।। तापस्त्यनें जियग्रामः स्वकं धाम जगाम सः॥ १०५॥
. अर्थः-त्यार पड़ी ते मेघमाली पोताना सर्व अपराध खमावीने जिन श्रीपार्श्वनाथजीने नमस्कार करीने, पोताने पश्चाताप थयो जे जे श्रा में खोटुं कर्यु, ते तापथी कृश थयो इंजियोनो समूह जेनो एवो ते देव पोताना स्थान प्रत्ये जतो हवो ॥ १५ ॥
टीकाः-अथ कृतनयमाथं श्रीजिनं पार्श्वनाथं कमविजयददं बुझसद्ध्यानलदम् ॥ मुदितजनसमाजः कीर्तयित्वा- . हिराजः स्वनवनमुरुशक्तिः प्राप सत्स्वामिन्नक्तिः ॥ १०६ ॥
॥ इति कथा ॥ .. अर्थः-त्यार पठी कर्यो रे नयनो नाश जेणे एवा, ने कमउने जीतवामां चतुर एवा, ने प्रगट थयुं ले सारा ध्यानने विषे लक्ष