SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 8 अथ श्री संघट्टकः टीका:- विजुनाइतपोऽसारं तेने तेऽनुजिघृक्षया ॥ नहि जातु सतां वृत्तिः परेषां विप्रलिप्सया । एए ॥ ( ४४ ) अर्थः- नगवाने तारा उपर अनुग्रह करवानी इच्छाये तारुं अज्ञान तप खोढुं करी विस्तार्यु केम जे क्यारेय पण सत् पुरुषनी प्रवृत्ति बीजा पुरुषने ठगवा कारणे होयज नहीं ॥ एए ॥ टीका:- बालिश वादृशा यहा हितमप्यऽदितं विदुः ॥ संपद्यते विरहिणां हरिणां कोऽपि दारुणः ॥ १०० ॥ अर्थ:-माटे हे मूर्ख तारा सरखा पोतानुं हित पण करेलुं तेनेति माने वे ए न्याय तो या प्रकारे थयो. जेवो विरही (वियोगी माणस) ने शीतल चंद्रमा बे तो पण आकरो दुःसह लागेढे तेम ॥ १०० ॥ टीका:-तत्वं तात्विकत्वेन चित्रं निश्चिन्वते जमाः ॥ शुक्तिकाशकलं जांता मन्वते रजतात्मना ॥ १०१ ॥ अर्थ:- जे जम पुरुष बे ते यथार्थ वस्तुप्रत्ये यथार्थपणानो निश्चय करे बे. जेम जांति पामेलो पुरुष बीपना कम का प्रत्ये धातो aurat aasta एम माने बे तेम ॥ १०२ ॥ टीका:- एवं कमवजीवः स नागराजेन तर्जितः ॥ अपराद्धेवने दिया मंतु विलक्षताम् ॥ १०२ ॥ प्रर्थः- प्रकारे कमठना जीवने ते नागराजे तिरस्कार कर्यो त्यारे, लक्ष्य चुक्यो छे बाण ते जेनो एवा पुरुषनी पेठे तत्काल लगाये करीने विलक्षण पाम्यो. एटले जुगे परुयो ।। १०२ ।।
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy