________________
(३६०)
-4 अथ श्री सब पट्टकः
टीकाः ॥ यक्तं ॥
यस्य प्रजावादाकाराः, क्रोधहर्षजयादिषु ॥ नावेषु नोपलक्ष्यते, तद्गांनीर्यमुदाहृतम् ॥
अर्थ:- तेज गंजीरपणुं बे तेनुं लक्षण शास्त्रमां कयुं जे जे कोष तथा हर्ष तथा जय इत्यादि जाव प्रगट थये बते जे गंजीरपणाना प्रभावी आकार jळख्यामां न श्रावे तेनुं नाम गंभीरपणुं कथुं बे.
टीका: - धैर्यं विपत्स्वपि चेतसोऽवैक्लव्यं । स्थैर्यं विमृश्यकार्य कारित्वं । श्रौदार्य विनेयादीनामध्यापनादिषु विपुलाशयता। श्रार्यचर्या सत्पुरुषक्रमवृत्तिता । विनयो गुर्वादिष्वन्युत्थानादिप्रतिपत्तिः । नयो लोकलोकोत्तरा विरुद्धवर्त्तित्वं । दया दुस्थितादिदर्शनातःकरणत्वं । दाक्ष्यं धर्मक्रियास्वनालस्यं । दाक्षिण्यं सरल चित्तता ॥ ततो द्वंद्वः एनिर्गुणैः पुण्याः पवित्रा मनोज्ञा वा साधवो वंदनायतीति वृत्तार्थः ॥ ३७ ॥
•
अर्थ:- तथा विपत्तिने विषे पण चित्तनुं य विकलपणुं तथा विचारीने कार्यं करवाएं तथा शिष्यादिकने जणाववादिकने विषे विशाळ आशयपणुं तथा सत्पुरुषनी रीते वर्त्तवाप तथा गुर्वादिकने विषे सन्मुख नवी ननुं धनुं इत्यादि विनय कर वाप तथा लोक लोकोत्तरने प्रविरुद्ध वर्त्तवापणुं तथा कोइनी दुदेशादिक देखने कोमळ अंतःकरण तथा धर्मक्रियाने विषे भाळत रहितपएं तथा सरळ चित्तपणुं, एटला गुणवमे पवित्र का