________________
48 जय भी संघपट्टकः --
(३५९)
सत्साधवः सुविदितयतयः ॥ श्रस्मिन् जिनशासने दुष्यमाकाले वा ॥
अर्थः- ए देतु माटे शुद्ध मार्गने ते सुविहित साधु जे ते विस्तार पमाशे, माटे ते केवा ठे ? तो नाश कर्या बे मिथ्यात्वना खोटा वाद ते जेम एवा एटले पोताना पक्षमां जत्सूत्र संबंधी कां पण जावण ते जेमणे निवारण कर्यु बे एवा, धने परपक्षमा एटले अन्य दर्शनीमां ते ते दर्शन संबंधी प्रवाद एटले विपरीत बाद, ते जेमणे खंगन कर्या बे एवा समर्थ, वंदन करवा योग्य, एटले जेम घटे ते द्वादशावर्त्त वंदनादिकवने नमस्कार करवा योग्य एवा जिनशासनने विषे अथवा दुःषमा काळने विषे सुविहित यति वर्त्ते बे.
टीकाः ॥ यक्तं ॥
ते य बलकालदेसा सारिपा लिय विहारपरिहारा ॥ इसिसदोस विदु, बहुमाण मरिहति ॥
नियमो ऽव्याद्यनिग्रहः शमः कषायनिग्रहः दम इंडियव - शीकारः औचित्यं सर्वत्र योग्यतानुसारेण विनयादिप्रयोक्रत्वं, गांभीर्यमल दयहर्षदैन्या दिविकारत्वं ॥
अर्थः- वळी नियम कहतां द्रव्यादि श्रनिग्रह तथा क पायनिग्रह तथा इंडियोनुं वश करवुं तथा सर्व जगाए योग्यपणाने अनुसारे विनयादिकनुं करवापणुं तथा हर्ष तथा दीनतादिकना विकारनुं न जणावापj.