________________
अथ श्री संघपट्टकः
अर्थः- एज हेतु माटे कोइ प्रकारना कर्म दोषथी चरण करणमा बालसु होय तेणे पण शुद्ध मार्गनीज प्ररूपणा करवी, ते घात शाखमां कही बे जे.
(३२४ )
टीकाः तथाविधस्यापि शुद्धपथप्ररूपणात् प्रेत्य बोविप्राप्त्या कथंचित्संसारपारावार निस्तारात् ॥ अशुद्धपथप्ररूपकस्य पुष्कर क्रियाका रिपोप्यमुत्र बोधित्यानंतन व निर्व र्त्तनात् ॥ श्रतएव तादृशस्य दर्शनमात्रमपि श्रुते निवारितं ॥
अर्थ:- तेवो बे तोपण, एटले क्रियाचष्ट बे तोपण शुद्ध मार्गनो प्ररूपक बे, ए हेतु माटे मरण पाम्या पनी समकीत पामीने कोइ प्रकारे संसार समुद्रनो निस्तार करशे, श्रने अशुद्ध मार्गनो प्ररूपक डे, ने से जो डुब्कर एटले अति श्राकरी क्रियानो करनार ठे तो पण परलोकम, सनकील नाश थवाथी अनंता जव जमव करशे ए हेतु माटे, तेवानुं दर्शन मात्र पण सिद्धांतमां निवारण कर्तुं छे.
टीकाः ॥ यदाद ॥
उमग्गदेसणाए, चरणं नासिंति जिवरिंदाणं ॥ वावन्नदंसणा खलु, नहु लप्ना तारिसा दटुं ॥
अतः शुद्धपथमेव ते प्रथयंति ॥ एत एव प्रास्तमिथ्याप्रवादाः स्वपदे निराकृतोत्सूत्रोच्चावचवक्तव्यताः परपदे तु निरस्तप्रावा डुकमताः ॥ नंया यथाई द्वादशावर्त्तवंदनादिना प्रथमनीयाः ॥