________________
-
अथ श्री संघपट्टक
थवा सुंदर एवा साधु जे ते वंदनादिक करवा योग्य , ए प्रकारे आ काव्यनो अर्थ थयो. ॥ ३ ॥
टीका:- ॥ सांप्रतं प्रकरणकारः प्रकरणं समाप्नुवन्निष्ट देवतास्तवद्मनाऽवसानमंगलं सूचगंश्चक्रबंधन स्वनामधेयमाविर्विनावयिषुराद ॥
. अर्थ:-हवे प्रकरणना कर्ता पुरुष प्रकरणने समाप्त करता बता इष्टदेवनी स्तुतिना मिषथी बेवा मंगलाचरणन सूचना करता उता चक्रबंध काव्ये करीने पोतानुं नाम प्रगट करता बता कहे .
॥मूल काव्यम् ॥ वित्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लंघने। सझानधुमणि जिनं वरवपुः श्रीचंडिकानेश्वरम्॥ वंदे वर्ण्यमनेकधा सुरनरैः शक्रेण चैनश्चिदं। दंनारिं विषां सदा सुवचसानेकांतरंगप्रदम् ॥ ३८॥
टीकाः॥जिनं वंदे इति संबंधः॥वित्राजिष्णुं त्रिजुवना तिशायिचतुस्त्रिंशदतिशयवत्वेनात्यंतं शोनमानं ॥श्रगर्व नहि. ताहंकारं ॥ अस्मरं मथितमन्मथं ।। श्रुतोखंघने सिंहांताज्ञा तिक्रमे अनाशादं श्राशां मनोरथं ददाति पूरयति श्राशादः न श्राशादोऽनाशादस्तं श्रुताशतिक्रमकारिणः पुंसो नानुमंतार. मित्यर्थः॥ ..