SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संघपट्टक थवा सुंदर एवा साधु जे ते वंदनादिक करवा योग्य , ए प्रकारे आ काव्यनो अर्थ थयो. ॥ ३ ॥ टीका:- ॥ सांप्रतं प्रकरणकारः प्रकरणं समाप्नुवन्निष्ट देवतास्तवद्मनाऽवसानमंगलं सूचगंश्चक्रबंधन स्वनामधेयमाविर्विनावयिषुराद ॥ . अर्थ:-हवे प्रकरणना कर्ता पुरुष प्रकरणने समाप्त करता बता इष्टदेवनी स्तुतिना मिषथी बेवा मंगलाचरणन सूचना करता उता चक्रबंध काव्ये करीने पोतानुं नाम प्रगट करता बता कहे . ॥मूल काव्यम् ॥ वित्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लंघने। सझानधुमणि जिनं वरवपुः श्रीचंडिकानेश्वरम्॥ वंदे वर्ण्यमनेकधा सुरनरैः शक्रेण चैनश्चिदं। दंनारिं विषां सदा सुवचसानेकांतरंगप्रदम् ॥ ३८॥ टीकाः॥जिनं वंदे इति संबंधः॥वित्राजिष्णुं त्रिजुवना तिशायिचतुस्त्रिंशदतिशयवत्वेनात्यंतं शोनमानं ॥श्रगर्व नहि. ताहंकारं ॥ अस्मरं मथितमन्मथं ।। श्रुतोखंघने सिंहांताज्ञा तिक्रमे अनाशादं श्राशां मनोरथं ददाति पूरयति श्राशादः न श्राशादोऽनाशादस्तं श्रुताशतिक्रमकारिणः पुंसो नानुमंतार. मित्यर्थः॥ ..
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy