________________
( ६४४ )
48 अथ श्री संघ पट्टकः
स्कं च धारयति ॥ उपकरणमप्यतिरिक्तं प्रार्थयते इति ॥ देहबकुशास्तु ये क चरणनखादीन् कदाचिन्निर्निमित्तं भूषयंतीति ॥ इमे - च द्विविधा अपि शिष्या दिपरिवारादिकां विनूर्ति तपःपांमित्यादिप्रनवं च यशः प्रार्थयते तदासादनेन च प्रमोदते बेदाश्चातिचारैर्बहुनिः शलिता पि कर्मक्षयार्थमुद्यता इत्यादि लक्षण युक्ता बकुशाः ॥
अर्थः- तथा पात्रां तथा दांगो इत्यादिक पण घशेलां तेलादिके चोपमेलां झळझळाट एवां करी धारण करे ने अधिक उपकरण पण प्रार्थना करी राखे हवे देह बकुश तो तेने कहीए, जे हाथपगना नखादिकने क्यारेक कारण विना पण शोजावे. ए बे प्रकारना बकुश पण शिष्यादि परिवाररूपी विजू तिने तथा तपथी उत्पन्न थलु तथा पंमितपणाथी नृत्पन्न थएलुं जे यश तेनी प्रार्थना करे थाने ते मळवाथी राजी थाय ने बेदने योग्य एवा घणा - तिचारवमे शबळ थया बे एटले युक्त थया बे तोपण कर्मकयने श्रर्थे यमवंत बे, इत्यादि लक्षण युक्त होय तेने बकुश कहीए.
टीकाः -- ॥ यदुक्तं ॥
उपकरणदेदचोरका इढीरस गारवासिया निश्चं ॥ बकुसबलबेयजुत्ता निग्गंथा बाउसा जगिया ॥
अर्थः- ते वात शास्त्रमां कही बे जे, उपकरणने तथा देहने चोखां राखे तथा क्यारेक ऋद्धिगारव तथा रसगारखे सहित