________________
-49 अर्थ श्री संघपट्टकः
अर्थः-- तेथे करीने कुमार्गमां पमेला पुरुषोने जोइ तेमनो विशेष मोह नाश करवाने एटले पूर्वे कयुं ए प्रकारे प्रबल मिथ्या ज्ञानने नाश करवा या लिंगधारीनुं मिथ्या मार्गनुं स्वरुप कांइक दिशमात्र देखायुं छे. केमजे बद्मस्थ दृष्टीवाळा पुरुषोए तो सो जी जोवने पण लिंगधारी उनो कुमार्ग कही देखावा समर्थ थवातुं नथी ए हेतु माटे.
टीकाः कृपया कथममी मूढास्तीर्थाभावकदर्शिताः कुपथ स्वरूपं विज्ञाय तत्परिहारेण सत्यथमच्युपेत्य नवोदधिं तरिष्यंतीत्यनुकंपया कतिं व्यप्रतिपिपादविषया सकलं संकलय्य प्रथमं चेतसि मज्जितं ततो जल्पितं कररचनयादृग्धं ॥ तदंतरे परस्य पुरतः सम्यक् प्रतिपादयितुमशक्यत्वात् ॥
--
अर्थः- कृपाये करीने या प्रकारे कह्युं बे. कृपा ते शुं ? तो तीर्थना श्रावय। कदनाने पामेला था मूढ पुरुषो कुमार्गना स्वरूपने जाणतेनो परिहार करवो तेथे करीने सन्मार्ग पामी संसार समुद्रने तरशे ए प्रकारनी अनुकंपावके प्रथम चित्तमां संकलना करी व्यथुं प्रतिपादन करवानी इहावमे कल्पना करी कांबे, एटले करनी रचनावने कर्यु, केमजे ते विना बोजाना मोढ । श्रागळ सारी रीते प्रतिपादन करी शकातुं नयी ए हेतु माटे.
टीका:- च समुच्चये ॥ एतेन सच्चावीत्याद्यागमबलेन पर संक्लेशनिबंधनं सत्यमपि ववोन वचनीयमिति यदाशंकितं ॥ तदप्यपाकृतं यस्यागमस्यान्यविषयत्वात् ॥ तयाहि ॥ धर्मा