________________
(६३० )
-48 अथ श्री संघपट्टकः
वाणी होय तो ते पण न बोलवी. एवी आशंका करी तेनो उत्तर कहे बे. जे हेतु माटे या जैन बे एवी प्रांतिये करीने साधु, साध्वी, श्रावक, श्राविका तथा चैत्य इत्यादि बाह्यर्थी थाकार मात्रने देखी ने या अरिहंतनुं प्रवचन बे ए प्रकारे मिथ्या ज्ञाने करीने लिंगधारी श्रादिक पुरुषो तत्वर्थी जैनी नथी. केम जे पूर्वे कथं ए प्रकारे ते लिंगधारीने जैनी पणानुः खंगन कर्यु बे ए हेतु माटे.
टीकाः- ततो यथा हत्पूरपूरितोदराः संकलमुपला दिजालं कांचनतयाऽध्यवास्यति तथा तेपि जमाःकुवासनावासितांतःकरया वस्तुतोऽनार्हतमप्येतत् लिंगिवत्महितंमिति विपर्यस्यतीति नवति जैनचांतिः ॥
--
अर्थः-जेम कोइक ते पाषाणना समूहने था सोनानो ढगलो बे ए प्रकारनो निश्चय करे तेम नवारी वासनावमे जेमनां अंतःकरण वासनावालां थयां ने एवा जम पुरुषो वस्तुताए श्रा लिंगधारी मार्ग अरिहंत संबंधी नथी. तो पण ते मार्गने छारिहंतनो जाये बे एज जैनपणानी जांति बे.
टीका:-तया कुपथपतितान् कुमार्गप्रस्थितान् नॄन् मानवान् प्रेक्ष्य अवलोक्य तत्प्रमोदापोहाय कुपथप तितनरप्रागुक्त प्रबल मिथ्याज्ञानापनोदाय इदं एतब्लिगिनां मिथ्यापथस्वरूपं किमपि दिग्मात्रं सकलस्य तस्यार्वाग्दार्शनिर्जिव्दाशतेनापि वक्तुमशक्यत्वात् ॥