SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ (१२६ ) 8. अथ श्री संघपट्टकः यति शब्दनी प्रवृत्ति थाय ने, वळी जेम जातिवंत मणिना गुण जे. मां नथी एवो पण काचनो ककमो तेने विषे मणि शब्दनो प्रयोग थाय . ए प्रकारनुं बोजु दृष्टांत स्थापन कयु, ते जगाये युक्ति सहित उत्तर या प्रकारनो . y टीकाः-काचो हिन वस्तुतो मणिशब्दवाच्यः॥परीक्षाशास्त्रप्रसिष्ठस्य तदसाधारणलक्षणस्य तत्प्रवृत्तिनिमित्तस्यतत्रानावात् ॥ नीलत्वादिकिरण निकुरंबकरंबितत्वादिबाह्यसाधारणधर्मदर्शनात्त्वाज्ञा स्तत्रापि मणिशब्दं प्रयुंजते ॥ , अर्थः जे काच डे ते निश्चे वस्तुताये मणि शब्दवमे कहेवा योग्य नथी. केमजे मणिनी परीक्षा करवानां जे शास्त्र तेमां प्रसिद्धपणे कहेलां जे मणिना असाधारण लक्षण तेनी प्रवृत्तिनुं कारण ते काचना ककमामां देखातां नथी ए हेतु माटे, नीलपणुं इत्यादि किरणनो जे समूह तेरी सहित पणुं ले इत्यादि बाह्ययी साधारण धर्म देखवाथअज्ञानी पुरुषोतो ते काचना ककमाने विवे परा मणि शब्दनो प्रयोग करे . टीकाः-एव यत्यानाशेष्वप्युक्तन्यायेन यति' शब्द प्रवृ. त्ति निमित्तानावेपि बाहरजोदरणादिलिंगिनेपथ्यादिसाधारण धर्मोपलं नात् ब्रांता यतिशब्दं प्रवयंति ॥ तस्मात्सुविहितेष्वेवकालाय नुरुपं यतमानेषु वास्तवो यति शप्रयोग इतिवृतार्थः॥३३॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy