________________
4. अथ श्री संघपट्टका
(१२७)
अर्थः-ए प्रकारे लिंगधारीउने विषेपण कह्या एवा न्याये करीने यति शब्दनी प्रवृत्तिनुं कारण नथी. तो पण बाह्यथी रजोहरणादि साधारण धर्मना अवलंबनथी ब्रांति पामेला पुरुषो लिंगधारिने विषे यति शब्द वीवे , ते हेतु माटे काळने अनुसरी प्रयत्न करनार सुविहित पुरुषोने विषे जे वस्तुताये यति शब्दनो प्रयोग घटे ३. ए प्रकारे श्रा काव्यनो अर्थ थयो ॥३३॥
टीकाः-तदेव मौदेशिकनोजनादिधारदशकेन लिंगितिः प्रज्ञापितस्य धर्मस्योत्पथत्वप्रकाशनेन जमानां चेतसि कोपावि
विं संजावयंस्तत्वमणपुरस्सरं तत्प्रदर्शनप्रयोजनमाविश्चिकीए॒राह ॥
अर्थः-ते हेतु माटे नद्देशिक नोजनादि दश झारे करीने लिंगधारीउए निरुपण कर्यो जे धर्म ते उन्मार्गपणाने प्रकाश करनार डे एम कर्दा. ए हेतु माटे. ते सांनळी जम पुरुषने चित्तमां क्रोधनो आवेश थयो हशे एम संन्नावना करनार ग्रंथकार ते अवसरे ते कही देखामवाना प्रयोजनने प्रगट करता बता था प्रकारे कहे .
मूलकाव्यम्:इत्थं मिथ्यापथकथनया तथ्ययापीद कश्चिन् । मेदं झासीदनुचितमयो मा कुपत्कोपि यस्मात्॥ जैनत्रांत्या कुपथपतितान् प्रेक्ष्य नूस्तत्प्रमोहा ।। पोहायेदं किमपि कृपया कल्पितं जल्पितं च ॥३६॥