________________
(१२४)
8 अथ श्री संघपट्टकः
wwwwwwNAAMAM
टीकाः-यमुक्तं ॥
मत्वा नवनर्गुण्यं, यबत्युपरमति येन पापेभ्यः ॥ कृतिकारणानुमितिजि-स्तेन यतिमुदाहरंति जिनाः
अर्थः ते वात शास्त्रमा कही ने जे, संसारर्नु असारपणुं मानीने जे करवू कराव, अने अनुमोदQ ए त्रण प्रकारे पापथी वि. राम पाम्यो , तेने श्वेतांबर यति जिनराजे कह्यो .
टीकाः-तथा॥
नाणेण दसणेणं, चारित्तेणं तवेण विरिएण ॥ जे साहयंति मुरकं, ते साढूनावजश्णोति ॥ जो हुऊ उ असमथ्थो, रोगेण व पिबि जुरियदेहो ॥ सबमवि जहानणियं, कयाइ नतरिङ काउंजो ॥ सोविय निययपरकम, ववसाय धिईबलं अगूरंतो ॥ मोनूण कूमचरियं, जई जयतो अवस्सज॥ .
टोकाः-ये तु पापव्यावृत्ताः शक्तिमंत पि च सांप्रतिकरूढ्या सर्वथानुष्टानविकलास्तेषु प्रकटकपटकूटेषु प्रत्यक्षपापकूटेषु लिंगिपुरूढेषु निमित्ताजावाद्यति शब्दः प्रवर्त्तमानः कथं कदां घनीयात् ॥
अर्थः-वळी जे पोते शक्तिवाळा ले तोपण या काळे जे