________________
AAAAAAY
4. अथ श्री संघपट्टका - (६२३) टीका:-तथाहि यमुपरम इति पागद्यबत्युपरमति पापेन्यति पापोपरमो यहा यती प्रयत्न इति धातुपागत् यतते क्रियास्वितियतिरिति देत्रकालाद्यपेदोऽनुष्टानप्रयत्नो यतिशब्दप्रवृत्तिनिमित्तं ॥ ततश्च यः पापोपरतो यश्च बलकाला दिसामग्रीसमग्रः सततमशगेऽनुष्टाने समुतिटते योपि देशकालसंहननामयवैषम्यात्संपूर्णमनुष्टानमनुष्ठातुमपारयन्नपि निजशरीरशक्त्यादिकमगोपयन् शाग्यपरिहारेण क्रियासु यतते तत्रसर्वत्रापि यतिशब्दो गौतमा दिवत् प्रवर्तते प्रवृत्ति निमितस्यनावात्
अर्थ ते वात देखामे ले जे 'यमुपरमे ए प्रकारनो धातु तेनो अर्थ विराम पामवारूप के, जे पापथकी विराम पामे तेने यति कहीए, अथवा 'यति प्रयत्ने' ए धातुनो प्रयत्नरुपी अर्थ , तेथी जे क्रियाने विषे प्रयत्न करे तेने यति कहीए, ए प्रकारे केत्र कालादिकनी अपेक्षाये अनुष्टाननो प्रयत्न करवो, ते यति शब्दनी प्रवृ-: त्तिनुं कारण , माटे जे पापथी विराम पाम्यो, अने पोतानुं बळ तथा काळादि सामग्री तेणे सहित थयो अने निरंतर अशठपणे अनुष्टान करवामां तत्पर अने जे देश, काळ, बळ शरीर तेमन विषमपणुं नथी, माटे संपूर्ण अनुष्टान करवाने पार पामतो नथी तो पण पोतानी शरीर शक्ति आदिक गोपवतो नथी अने शठपणानो त्याग करी क्रियाने विषे प्रवर्ते जे ते सर्व जगाये पण यति शब्द गौतमादिकनी पेठे प्रवर्ते डे, केमजे त्यां यति शब्दनी प्रवृत्तिनुं का. रण रघु बे ए हेतु माटे.