SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 19. अथ श्री संघपट्टका MAAAAAAAwannaam जुई विधि चैत्य कराव्या विना ए विधि मार्गनो प्रकाश करवा नथी समर्थ थता. बाकी रहेला सर्वे चैत्यमंदिर लिंगधारीए बहुधा प्र. हण कयों , तेणे करीने अविधि सहितपणुं देखाय जे ए हेतु माटे. इति शब्दनो हेतुरूपी अर्थ . नवं विधिचैत्य कराव्यु इत्यादि व्या. ख्यान पूर्वे कर्यु जे. ए प्रकारे चासता प्रकरणवशथी आवेलां वे काव्य तेनो अर्थ थयो. टीकाः-सांप्रतं प्रकृतमुध्यते ॥ संघत्राकृतचैत्यकूटेषु पतितस्य प्रतिबद्धस्य कथंचित् सत्पथं प्रतिपरसोरपि तत्र गोष्टिकरवादिना स्वकारितप्रतिमाममत्वादिना वा नियमितत्वात्ततो नि गंतुमशक्तस्येति यावत् अर्थः-हवे जे प्रकरण पूर्वे चालतुं श्रावे ते कहे , जे चैत्यरूपो मृगबंधननो पास तेने विषे पमेलो एटले बंधायेलो ते सन्मार्गने पामवा श्छे ले तो पण ते पुरुषने ते जग्याना लोको साथे गोठमी थवी इत्यादि कारणवमे अथवा पोतानी करावेली प्रति मानो ममत बंधावो इत्यादि कारणथी बंधायो २ ए हेतु माटे त्यांथा नीकळवा समर्थ नथी थतो. टीका:-हितियपक्षपतितस्य बकस्यतथांतस्तरांताम्यतः सन्मार्गबहुमानित्वात्ततो निर्जिगमिषोरपि निर्गमाऽसानात् ॥ जविता कदाचित्तदिनं यत्रैतस्मादसत्पथादहं निर्गमिष्यामीत्येव मतिशयेनांतःकरणमध्ये चेतोमर्मणीति यावत् खिद्यमानस्य ॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy