________________
जब भी संपपका
बोधविधुराति॥ यस्मादेवं तस्मात् सत्पथं विधिमार्गमुहिनाव यिनिर्विधिचैत्यविधापनेन प्रकाशयनिरस्मानिः कृत्यं कृतव्यं कृतं विहितं स्यात्
अर्थः-सन्मार्ग अने कुमार्ग ए बेनुं अजवाळु अने अंधार एबेनी पेठे मोटुं श्रांतकं एटले क्यां प्रकाश अने क्या अंधकार ए बेनुं समानपणुं न होय, तेम क्या सन्मार्ग अने क्या कुमार्ग एये सरखां न होय. सन्मार्गनुं जाणपणुं थये ते पण जे निरंतर कुमा. र्गमां प्रवृत्ति करे तो तेना चिनने विषे सन्मार्गने कुमार्गने विषे साधारणपणुं रहेढुं जणाय डे, वळी ते पुरुषो साचा बोध विनाना बे. केमजे जे हेतु माटे अविधि मार्गमा प्रवृत्ति ले ते हेतु माटे विधि
चैत्यनें स्थापन करवू तेणे करीने विधि मार्गने प्रकाश करनार अ. .मोए ए करवा योग्य काम कयु ले.
टीका-विधिमार्गमासेषां ह्येतदेव कर्त्तव्यं यत् कुपथ पायोधिपातुकजविकोदिधीर्षया विधिमार्गस्य प्रकाशनं न चासो संप्रति पृथग्विधिचैत्यनिर्मापणं वनाप्रकाशयितुं शक्यते॥ शेष चैत्यानां प्रायेण सर्वेपामपिलिगिपरिग्रहेणाधिविना घातत्वात् ॥ ति देतो अस्माद्धेतोस्तेवो रास्पदमित्यादि पूर्वव्याख्यातमित्यानुषंगिकवृत्तघ्यार्थः
अर्थः-विधि मार्गने पामेला पुरुषोये निश्चे ए प्रकारनां कामज कर्यां जोइए, जेथी कुमार्गरूपो सनुममा पमता नव्य प्रापीने नकार करवानी खाए विधि मार्गनो प्रकाश थाय. मा कालमा