________________
पर भी संवाहक
वर्ने ले माटे, एटले जे असत् मार्गने विषे प्रवर्तवू तथा जेब्रु पूजन करवू इत्यादि व्यवहार तथा लिंगधारीयोये ग्रहण करेलुं जे जिनमंदिरादि ते सर्व पण असत् मार्गज , ते हेतु माटे सत्य मार्गने जाणे ने तो पण जे नित्य असत्य मार्गे प्रवर्ते जे तेमना मनमां सत्य मार्गने विषे दोष विशेष वर्ते .
का:---कथमन्यथा तत्रैव प्रवृत्तिरतस्तत्र प्रवर्त्तमानानां ... धार्मिकाणामप्यविध्यनुमोदनमुग्धजनस्थिरीकरणादिना पाप: मेव ॥ सदा ग्रहणात् कदाचिदपवादेन तत्रापि प्रवृत्तिरतु...माता सेयं सैषा धर्मविरोधेन समर्मविशेषेण बोधविधतिःस. .बोधनाशो यत्सत्पथे सन्मार्गे कुपथेन साम्यधीस्तुल्यताबुद्धिः॥
अर्थ:-श्रने जो केषन वर्त्ततो होय तो त्यांज केम जवानी प्रवर्ति थाय? धार्मिक लोकने पण अविधि चैत्यमा जतां अविधिनी अनुमोदनाथी तथा मुग्ध लोकने त्यां जवा आववा विषे स्थिरपणं कखं इत्यादि कारणव पापज थाय डे ने ए धर्मी पुरुषने सत्य उ. पर थाग्रह रह्यो बे. तेथी कदापि अपवाद मार्गे श्रविधि चैत्यमा जवान शास्त्रमा श्राज्ञा ते आज्ञाथ। प्रवृत्ति साचा धर्म साथे केष थवे करीने साचा बोधने नाश करनार ले. केमजे सन्मार्ग अने कुमार्ग ए बेने विषे तुल्य बुद्धि एटले सरख बुधि थवाथी.
टीका:--सत्पथकुपथयाालोकतमसोरिव महदंतरं सत्पथ .. परिज्ञानेऽपि नित्यं कुपथप्रवृत्तौ तु तेषां सत्पथकुपथयोः साधारण्यं
चेतसि निविशमानं लक्ष्यते तथा च नूनं ते धर्मविद्वेषिणः सद्