________________
-
अब श्री संघपट्टका
टीका:-देये साति तद्धितः ॥ ततश्चगुरुदक्षिणीकरणेन तदायतीकृतेषु जिनावासेषु चैत्यसदनेषु जूम्ना बाहुल्येन अधुना संजातेषु सत्सु ॥ ननु यदि संप्रति जिनालया दुष्टलोकपरिगृहीतालिंगिगुरुणामायत्ताश्च तत्किमेतावता वेषकारित्वादागमविरु. काधायित्वाच्च तेषामेव पातकं नविष्यति नवतां तु तत्रपूजावंदनादिकं कुर्वाणानां धर्मएवेत्यत आह
अर्थ:----यापवारुपी अर्थने विषे तकितनो सातिप्रत्यय - व्यो, तेथी एवो अर्थ थयो जे गुरु दक्षणा करवे करीने गुरुने स्वाधिन चैत्य मंदिर करे बते बहुधा आकालमां ए प्रकारे थये ते नर्बु चैत्य कराव्यु एम संबंध . ए जगाये आशंका करी समाधान करे
जे, जो आ कालमां जिनमंदिर पुष्ट लोकोए ग्रहण कर्या, लिंग धारी गुरुए पोताने स्वाधीन कयों ने एणे करीने तेमां शुं कारण कथु के जेथी नवं चैत्य कर पम्यु. केमजे क्षेष करवापणुं तथा श्रागमविरुक करवापणुं तेथी ते लोकोनेज पाप थशे. तमारे तो त्यां पूजा वंदनादिक करतां धर्मज थशे एवी आशंकानो उत्तर कहे..
टीकाः-तत्वषविशेषः सन्मार्गमात्सर्यप्रकर्ष एषः यदऽसन्मार्गे कुमार्गे प्रवृत्तिर्गमनपूजनव्यवहारः लिंगिपरिगृ. होतो हि जिनालयादिः सर्वोप्यसन्मार्गस्ततश्च सत्पथमवबुभ्यमाना अपि यनित्यमसन्मार्गे प्रवर्तते तन्नूनं तेषां सत्पथे द्वेषो मनसि विपरिवर्तते ॥
अर्थः-जे साचा मार्गने विषे जे अतिशे मत्सर से छोड़ने