________________
*
श्री संघटक
टीका:-श्रत एव सिंगिपरिगृहीतचैत्यानां युगप्रवस्थी जिन वहनसूरिदेशना निशमनादनायतनत्वं निनीय श्री चित्रकूटे प्रजुन्नक्तश्रावकैः श्रीमहावीरजिननिकेतनं विधिचेत्यं विधिपथविकाशयिषया निर्मापयांबलूवे ॥ तथा चेतवर्ष सत्यापिका तत्रत्या प्रशस्तिः॥
__ अर्थः---एज कारण माटे वेष धारियोये गृहपा करेखां ने चैत्य तेनुं युगप्रधान एवा श्री जिनवबनसूरि तेमनी देशना सांजळवाथी अनायतनपणानुं निश्चय करी श्री चित्रकूटने विषे प्रानुन उक्त एवा श्रावक लोकोये श्री महावीर स्वामीनुं स्थान जे: विधिचैत्य तेने विधि मार्गनो प्रकाश करवो एवी लाए नोपजाब्युं, ते अर्थनुं सत्यपणुं स्थापन करनारो आ प्रकारनी त्यांनो प्रशस्ति , ते प्रशस्तिनां काव्यो था प्रमाणे डे.
“कुप्राचीर्णकुबोधकुग्रहहते स्वं धार्मिकं तन्वति । हिष्टानिष्टनिकृष्टधृष्ठमनसि क्लिष्टे जने नूयसि ॥ ताहगलोकपरिग्रहेण निविमोषोपरागग्रह । अस्तैस्तद्गुरुसास्कृतेषु च जिनावासेषु चूम्नाऽधुना ॥ तवद्वेष विशेष एष यद सन्मार्गे प्रवृतिः सदा । सेयं धर्मविरोधबोधविधुतिर्यत्सत्पथे साम्यधीः॥
तस्मात्सपथमुछिनावयिषुचिः कृत्यं कृतं स्यादिति। . श्रीवीरास्पदमाप्तसम्मतमिदं ते कारयांच किरे॥
टीका व्याख्या-जीरास्पदं श्रीमहावीरजिनगृहं प्रा.