SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ (१९९६) + अथ श्री संघपट्टका NNNN NNNNNNNNN तसंमतं सद्गुरुणामनुमतं इदं प्रत्यकं ते प्रायुक्ताः श्रावकाः कारयांचक्रिरे विरचयांबनूवुः ॥ श्रथ तत्रान्यदेवगृहसद्जावे. पि तद बहुमानादपर विधापनेन तेषां जगवदाशातना प्रसंगा. किमिति तत्कारयामासुरित्यत आह ॥ अर्थ:--हवे ए प्रशस्तिनां वे काव्य ले तेनी व्याख्या करे बे. जे श्री महावीरस्वामी, घर तेने सद्गुरुना अनुमतथी पूर्वे कहेला जे श्रावक तेमणे आ प्रत्यक्ष कराव्यु. ते जगाये आशंका करी उत्तर आपे जे जे त्यां बीजां देवमंदिर घणां हे तोपण बीजें देवमंदिर करावq तेणे करीने पूर्वे देवमंदिर करावेदूं होय तेनुं बहुमानपणुं रेहेतुं नथी, तेथी नगवंतनी आशातनानो प्रसंग थशे माटे शा वास्ते तेमणे नवु जिन मंदिर कराव्युं तेनो उत्तर कहे जे. टीकाः-कुडाणां लिंगिनामाचीर्णानि सिद्धांतोक्तमपि श्रीमहावीरस्य षष्टंग पहारकस्याणकं खजनीयत्वान कर्तव्य मित्यादिका आचरणास्ततश्चाचीर्णानि च कुबोधश्च कुग्रहश्च तैईते दृषिते स्वं धार्मिकं तन्वति वयमेव धार्मिका इति सर्वत्र प्रत्याख्यापयति हिष्टं मात्सर्यवत् अनिष्टमपायकरणप्रवणं निकृष्टमधर्म धृष्टं पापं कुर्वतोऽनुपजायमानशंकं मनश्चित्तं यस्य स तथा अर्थः जे लिंगधारीए करेली जे सिद्धांतमां कहे एवं पण श्री महावीरस्वामीनु नहुं कल्याणक:जे ग पहाररूप ते घणुं बजा पामवा योग्य २ ए हेतु माटे न करवं, इत्यादि थाचरणा तथा कुबोध तथा कदाग्रह तेणे करीने लोकने दोष पमाणे
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy