________________
जब भी संवाहका
शमानं संगच्यते ॥ एवं चैत्यानां कूटैरत्यंत बंधनहेतुत्वसाम्येना नेदविवक्षणायुक्तौ रुप्येण रुपण नावति ॥ एतेन विविक्षत चैत्यानां बमिशपिशितवदित्युपमानेनाऽनायतनत्वं प्राक्प्रतिपादितमपि पुनर्विनयजनमनःप्रतीतिदाढर्यार्थ मिहापि तदेवव्यं जितमिति अष्टव्यं ॥
अर्थः-नुलटां बंधन, कारणज बे, पूर्व कहेला युक्तिव विचार करतां ए वात सिक . ए प्रकारे चैत्यने अत्यंत बंधननुं कारणपणुं तेणे करीने कूट जे मृगबंधन पास तेनी साथे समानपणुं कर्तुं. ते साथे अनेदपणानी युक्ति कहे सते रुपकालंकार कर वा योग्य वस्तुवमे रुपकालंकार थयो. एणे करीने या कहेवामामेला वनीशपिशित एटले मत्स कालवानो लोढानोआंकमो तेमां घालेला मांसने लक्षण करवा श्रावतां जे मत्स ते बंधन पामे तेम श्रावक खोको चैत्यमंदिरनो ममता करी बंधन पामे जे एम पूर्वे नपमा दीधी २ तेणे करीने अनायतनपणुं स्थाप्युं . तोपण फरीया जे आ कह्यु तेतो शिष्यनां मनने दृढ प्रतिति थाय ते सारु अहीं पण ते वात जणावी जे एम देख.
टीका-श्रायतनत्वे गर्हिततमैः पापोपकरणैः कूटैस्तेषां रूपणानुपपत्ते. ॥श्यांस्तु विशेषस्तत्र बिंबस्यैव तत्सूवितमि इविंबानां तदायतनाना च॥ तथा तत्रोपमानेन जिनेनैवोपमे. यस्याऽनायतनत्वमाविकृतं ॥ उपमानोपमेययोर्नेदेनैवोपमायाः प्रवृत्तेः ॥ इह त्वेवं नाम कूटैश्चैत्यानां साम्यं येनोनयथाप्य नेद विवक्षया कुटत्वेन रूपितानि चैत्यानि ॥