SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ((९८८ ) 48 जय श्री सर्वपट्टकः गवा निःशेषदोषमोषमः समाश्रीयतां ॥ जगक्तापि च तस्य महत्वेन नमरकृतत्वात्तथाच तदाज्ञया वर्तमानानां मोहः प्राणीनां संपश्यत इत्याशंक्याधुनातन संघवशवर्त्तिनो जव्यजन स्वाप पूर्व मोक्षाभावमुपदर्शयिषुराह ॥ अर्थ:-वितर्क करे बे जे या काळमां गुणी पुरुषोनुं शुं प्रयोजन बे ? केमजे संघ बे तेज महा ऐश्वर्यवाळो बे ने समग्रदोषने मूकाववा समर्थ बे माटे ते संघनो आश्रय करो. जगवान तीर्थंकरे पण तेनी मोटाइ जाणी नमस्कार कर्यों वे ए हेतु माटे. वळी ते संघनी आज्ञा प्रमाणे वर्तनार प्राणीनो मोक्ष थशे एवी आशंका कर। सांप्रत कालना संघने वश वर्त्तनार नव्यजनने तिरस्कार पूर्वक मोनोव देखावा इडता बता कदे बे. ॥ मूल काव्यम् ॥ संघत्राकृतचैत्यकूटपतितस्यातस्तरां ताम्यत स्तन्मुप्रादृढपाशबंधनवतः शक्तस्य न स्पंदितुं ॥ मुक्त्यै कल्पितदानशीलतपसो ऽप्पेतक्रमस्थायिनः संघव्याघ्रवशस्य जंतुदरिणत्रातस्य मोक्षः कुतः ॥३३॥ टीका: जंतवो धमार्थिनो जव्यसत्वाः त एवाऽचलत्वाम्मुग्धत्वात्सत्वर हितत्वाच्च दक्षिणा मृगास्तद्व्रातस्य तत्समुदायस्य ॥ क्षेत्पथप्रवृत्त जत्सूत्र प्रज्ञापकः श्रुताझा निरपेक्षः स्वष्टवचारी
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy