SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ -48 अथ श्री संघपट्टकः -- (१८७ ) पपुं जिनमतनुंज बे. ते शास्त्रमां कह्युं बे जे शब्द सहित जे नयनो समूह तेणे करीने व्याप्त एवा जे सर्वभाव तेनुं प्रगट करनार मोकुमारगरूप तथा पूर्व तथा अपर जे व्यवधान तेथे रहित तथा जेमां कोइ प्रकारनो दोष नथी एवा जिनमतने या जगतमां कोण कुमार्ग की शके ? टीकाः — एवं च वास्तवे जैनमार्गे श्रश्रवास्तवत्वारोपः ॥ श्रवास्तवे च कुतीर्थ्यपथे वास्तवत्वसमारोपो मिथ्यात्वमहिम्ने ति। एतावता च तत्वे तत्वबुद्धिरतत्वे च तत्वबुद्धिरिति मिथ्यात्व लक्षणमा विजवितं ॥ स्वमगुणाग्रयमित्यादि तु पूर्ववत् ॥ तदाश्चर्यमेतन्मिथ्यात्वोपहता यदेवं विपर्ययेण सर्व मवसाय गुपिनो द्विषंतीति वृत्तार्थः ॥ अर्थ:--ए प्रकारे सर्वथा सत्य एवो जैन मार्ग छे तेने विषे असत्यपणानो जे आरोप करवो तथा यथार्थी एटले असत्य एवो अन्य दर्शनीनो जे मार्ग तेने विषे सत्यपणानो जे श्रारोप ते मिध्यात्वना महिमावके बे. एणे करीने तत्वने विषे तत्वनी बुद्धि करवी तथा अतत्वने विषे तत्वबुद्धि करवी एज मिथ्यात्वनुं लक्षण प्रगट कर्यु. तथा पोते गुण रहितना शिरोमणि बे तो पण पूर्वेकयुं ते प्रमाणे माने वे ए मोटुं श्राश्चर्य बे. पोते मिथ्यात्व व इणायेला बे तेथी एम विपरीतपणे सर्व जाणी गुणी पुरुषोनो द्वेष करे बे. ए प्रकारे या काव्यनो अर्थ थयो. ॥ ३२ ॥ टीकाः -- ननु किमिदानीं गुणिनिः प्रयोजनं संघ एव ज.
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy