________________
-
अथ श्री संघपट्टकः-
तेणे करीने प्रमाणिकपणुं . लोक व्यवहारर्नु प्रमाणिकपणु कर्यां विना वस्तुताए प्रमाण- पण अप्रमाणिकपणुं थाय.
टीकाः-यमुक्तं ॥ जेण विणा लोगस्स वि, ववहारो सबहा न नियम । तस्स नुवणेक गुरुणो, नमो अणेगंतवायस्स ॥
अर्थः-जे अनेकांत विना योगनो व्यवहार सर्वथा नथी नीपजतो,ते जगद्गुरु परमात्मानुं अनेकांत वाक्य तेने नमस्कार करुं बुं.
टीकाः--तथा च पूर्वापराऽव्याहतार्थप्रज्ञापकत्वादादि मध्यावसानेषु दोषवर्जितत्वान्निःश्रेयसपथत्वाञ्चेतरप्रतिक्षेपण तस्यैवसन्मार्गत्वं ॥
॥ यमुक्तं ॥ स्याच्छन्दयुग्नयसमुच्चयलीढसर्वे । नावावन्नासनमधोरप वर्गमार्गम् ॥ पूर्वापरयतिहतिव्युतमत्रिकोटि । दोषं मतं तु कुपयोपति कोऽत्र जैनम् ॥
अर्थः--वळी जैनमतमा पूर्वे कहेलो तथा पनी कहेंलो जे अर्थ तेनुं निर्बाधपणे प्ररुपकपणुं छे ए हेतु माटे, तथा आदि मध्य ने.अंत ने विषे दोष रहितपणुंडे ए हेतु माटे,तथा बीजामारग, खंमन कर तेणे करीन पोतानुज सत्यमार्गपणुं प्रतिपादन कयु बे माटे मोद सारग.