SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ + अब भी संघपट्टक , स्वर्ग'गगवाहिनोति च पितृन् विप्रोप्रनुक्काशनम् ॥ आप्ता उद्मपराः सुराः शिखिहुतं प्रीणाति देवान् दवि . श्वेत्थं वध्यु च फब्यु च श्रुतिगिरांकोवेत्ति लीलायितं ॥ अर्थः-अपवित्र वस्तुने लक्षण करनारी गायोनो स्पर्श पापने नाश करे डे, तथा संज्ञा रहित पीपळा प्रमुख वृक्ष वंदनीकडे, तथा क्करां मारवाथो स्वर्ग मळे , तथा ब्राह्मण लोकोए जोजन करे जे अन्न ते पित्रिलोकोने तृप्ति करे , तथा कपटी देव बे ते हितकारी , तथा अनिमा होम्युं जे हुतव्य ते देवताने प्रसन्न करेवे ए प्रकारे सुंदर अने वळा निष्फळ एवं वेदवाणीनुं बीलाचरण कोष जाणे? टीकाः-एवं च त्रय्या अप्रामाएये कथं तस्या धर्ममार्गखं । तथा च सति तन्मूलस्य कुतोर्थिकपथस्यापि सन्मार्गत्व मपास्तं ॥ जिनमतस्यैव वनेकातरूपतया प्रवृत्तिनिवृत्याविरुप सकललोकव्यवहारप्रवर्तकवेन प्रामाण्यं वत्प्रामाएयायुपग. • ममंतरेण वस्तुतस्तस्याप्यनुपपत्तेः॥ अर्थः-ए प्रकारे वेदनुं अप्रमाणपणुं बते धर्म मार्गपणं तेनुं होय? नज होय. ज्यारे वेदतुं अत्रमासपणुं थयुं त्यारे वेद ने मूळ जेतुं एवो कुतीर्थिक एटले अन्यदर्शन) तेना मारगर्नु पण खंगन थयु.ने जिनमतने तो अनेकांतरूपपणुंडे माटे प्रवृत्ति तथा निवृत्ति इत्यादिरूप जे सकल लोक व्यवहार तेनुं प्रवर्तकरपुं ते
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy