________________
अथ श्री संघपट्टकः
(१८९ )
सातलोलुपः साधुसाध्वी श्रावका विकासमबायो भूयानिह संघ उच्यते स एव बलिष्टत्वात् क्रूरत्वात् व्याघ्रः॥ शार्दूलस्तशस्य तदधीनस्य दासवद्यत्रतत्र नियोज्यस्येति यावत् ॥
अर्थ :---.- धर्मना अर्थी एवा जन्य प्राणीरूपी जे मृगनो समूह, नव्य प्राणीने मृग जेवा शाथी कह्या? तो तेमनी नोळाशथी तथा बल रहितपणाथी, ते मृगने संघरूपी मोटा वाघे फाल्यो बे. ते संघ की यो? तो जैनमार्ग मुकी उन्मार्गे चालतो, तथा उत्सूत्रनी प्ररुपणा करतो, तथा शास्त्रनी श्राज्ञानी अपेक्षा न राखतो, पोतानी नजरमां श्रावे तेम चालतो, तथा शातासुखनो लालची एवो साधु साध्वी श्रावक श्राविकानो घणो जे समूह तेने संघ कहीए. तेज बळवानपणाथी तथा क्रूरपणाथी वाघ समान बे तेने प्राधीन थयेलो एटले दासनी पेठे ज्यां त्यां मोकलवा योग्य एवो जे पुरुष तेनो मोक्ष क्यांथी दोय ए प्रकारे संबंध बे.
;
टीका: --- द्वितीयपके पास विषयीभूतस्य ॥ मोक्ष इति श्लिष्टं पदं ॥ तेन जंतुपदे मोको निर्वाणं ॥ हरिणपक्षे च बुटनं व्याजात्पलायनमिति यावत् ॥ कुतः कस्मान्नकथं चिदित्यर्थः ॥ ननु मुक्त्यनुगुणानुष्टानाभावात्तस्य मोक्षाजावः किमायातं संप्रस्येत्यत श्राह ॥
हवे बीजो पत्र एटले जेम कोइ पुरुषने वाघे मनबूत फाल्यो होय ते क्यांची मूकाय? तेम जन्य प्राणीरुपी हरिण संघरुपी