SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ भी संप - - झाब्द तेनुं तानु आदिक जे नच्चारण स्थान ते प्रमुख जे. कारणनो समूह ते, विना तेन सिकि नथी. माढे पुरुष विना तालु. शादि स्थाननो संलव नथी ए हेतु माटे अपुरुषनो कहेलो वेद वे ए कान व्यर्थ पमी. टीका-नापि द्वितीयः ॥ तस्य रागाविमत्वेन तमचन स्याप्रामाण्याशंकाकलं कितत्वात् ॥ रागादिमत्वं तस्यासिद्धमितिचेन्न अंगनादिसंबंधात्तदुपपत्तेः ॥ अभंगवस्थायां तदुपपत्तावपि परावस्थायां तदनावान चनस्य प्रामाएयमितिचेन ॥ अर्थः---हवे बीजो विकल्प जे वेद ईश्वरे करेलो ने तेनुं खंगन ॥जे ते तमारा ईश्वरने रागादि सहितपणुं २ माटे तेनुं वचन अप्रमाण ले एवी आशंकावमे कलंकित . त्यारे तमे कदेशो जे अ. मारा ईश्वरने रागादि नथी, तो एम न बोलयु. केमजे स्रीआदिकना संबंधयी रागादिक डे एम पोतानी मेळेज सिझ थाय ले. त्यारे तमे कद्देशो जे ए तो पूर्व अवस्थामां रागादिकनी उत्पत्ति ते पण पर अवस्थामा ते रागादिकनुं असिकपणुं माटे ईश्वर वचनरुपी वेदन प्रमाणपणुं . तो एम न कहे. टीका:-नवदच्युपगमेन तस्यानादिसिमत्वावर्वापा. वस्थानिधानविरोधात् ॥ नवतु वा कथंचित्तस्यावस्थाप्यं तथापिपरावस्थायामपि शरीरपरिग्रहमंतरेण तावादि कारणाजावेन तस्य ऋषीप्रतिपादनासंजवात्कयं तस्यास्ततकर्तृकत्वं सिम्सेवा:
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy