SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ( १७८ ) -28 अथ श्री संघपट्टकः सर्वेषां धर्मचारिणां ॥ श्रहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनं ॥ त्रय्याश्च यागादिषु बागा दिहिंसामुपदिशंत्याः कथं धर्ममार्गत्वं ॥ अर्थः- ए वात सुंदर बे एटले घटती बे केमजे जो वेदनुं प्रमाणपणं होयतो तेथे करीने निश्वे वेद बाह्य जैन धर्मनुं उन्मार्गप होय पण एम तो नथी. केमजे लोक विरुद्ध तथा लोकोतर विरुद्ध एवा प्रर्थनुं प्रतिपादन करवापणुं बे माटे वेदनुं छात्रमापं वे ए देतु माटे तेज देखाने बे. जे धर्म मार्गनुं मूल सर्व दर्शनमा एक दयानेज कयुं बे. ते वात शास्त्रमां कही बे जे धर्मना श्राचरण करनार सर्वे पुरुषोने या पांच वानां पवित्र बे एटले करवा योग्य बे, ते कयां? तो एक अहिंसा, बीजुं चोरी न करवी, त्रीजुं सत्य जाषण कर, चोथुं दान आपकुं, पांचमुं ब्रह्मचर्य राखतुं माटे यज्ञादिकने विषे बकर प्रमुखन हिंसा करवानुं नृपदेश करनार वेदमार्गने धर्ममार्गपणुं के मज होय ? टीका:---अथ यी विदितत्वात्तहिंसाया धर्महेतुत्वेन स्वर्गफलत्वादव्यादतं तस्याधर्ममार्गत्वमिति चेत् न ॥ तस्या एव प्रामाण्यात् ॥ तथा हि त्रय्याः प्रामाण्यं यदद्भ्युपेयते जवता तत्कि मपौरुषेयत्वात् ईश्वर कर्तृकत्वात् उताव्याहतार्थप्रतिपादकत्वात् श्रादो स्विदव्य निचारिप्रमाजनकत्वात् ॥ अर्थ:-- हवे अन्यदर्शनी आशंका करे बे जे वेदमां कहेली हिंसा ते धर्मनुं कारण वे माटे निर्बंध एवं स्वर्ग फळ ते हिंसाथी प्राप्त थशे माटे वेदमां कहेली हिंसा ते धर्म मार्ग बे एम जो तारुं
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy