SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ 48 अथ श्री संघपट्टकः (५७) तेमने विषे सर्वज्ञपणानो आरोप करवो तेने मिथ्यात्व कहीए. ने तत्व पटले शास्त्र रहस्यनो जाप ने उत्कृष्टो श्राइत एटले सिंहतनां वचन प्रमाणे रहेनारो ने पंच महाव्रतधारी ने सर्वज्ञ जेवो जे श्वेतांबरसुरतेने मूर्ख जेवो जाये बे माटे तखना जाण एवा गुरुने विषे अज्ञानीपणानो प्रारोप करवो ते सर्व मिथ्यात्वनुं प्रकाशपणुं छे. टीकाः एतावता चागुरौ गुरुभावना गुरौ चागुरुधीरिती मिथ्यात्वं लक्षितं ॥ उन्मार्गीयति उत्पयत्वेन मन्यते जैनमार्ग ॥ अपथं कुतीर्थिकमतं सम्यक्पथीयति सन्मार्गीयति ॥ अत्र च ॥ जैनमार्गस्योन्मार्गत्वं त्रयोबाह्यत्वादिना कुतीर्थ्यापथस्य च सत्पथत्वं तदंतर्भावा दिनाभ्युपगच्छंति मिथ्यादृशः ॥ अर्थः- ए करीने गुरुने विषे गुरुपणानी जावना ने गुरुने विषे गुरुपणानी बुद्धि एने मिथ्यात्व कहीए एम देखामयुं. जैनमार्गने उन्मार्गमां माने बे ने कुतीर्थी लोकोना मतने साचो मार्ग जाणे बे. या जगाए मिथ्यादृष्टिन जैनमार्गने उन्मार्गप स्थापन करे बेदी बाह्य र जतनुं बे इत्यादि कारणव ने कुतीर्थिनो जे उन्मार्ग बे तेने सन्मार्गपर्ण स्थापन करे व ते कुतीर्थीनो मारग वेदने नळतो आवे बे ए हेतु माटे. टीका: - एतच्चासुंदरं ॥ त्रय्याः प्रामाण्येन हि तद्बाह्यतथा जैनपथस्योत्पथत्वं स्यान्न चैवमस्ति तस्यालोक लोकोत्तरविरुद्धार्थप्रतिपादकत्वेनाप्रामाण्यात् ॥ तथाहि धर्ममार्गस्य मूर्ख दया सर्वदर्शनेषु गीयते ॥ यदाद || पंचैतानि पवित्रालि, ७६
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy