SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ अथ श्री संघपट्टकः अर्थ:- नाश पाम्या बे पूर्वे कहेला मोटा अपराध ते जेमना एवा एटले युग प्रधानादिक एटलुं उपरथी लेबुं. एवा मोटा पुरुषोने पण देव जेवा गणे बे. शुं कहे बे? तो ए युग प्रधानादिक जे ते देव सरखा नथी. केमजे दोष सहित बे ने अतिशय रहित बे माटे एमनी श्राराधना करवी. या जगाए प्राये जेमना दोष नाश पाम्या वे तेमने देवनी उपमा सिद्धांतमां पण कही बे. ( १६० ) टीकाः परुिवो तेयस्सी इत्यादावाचार्यगुणवक्तव्यतायां प्रतिरूपः सिद्धांततात्पर्यप रिछेददेशनातिशयवत्वादिना द्विपयबुद्धिजनकत्वात् तीर्थंकरप्रतिबिंबरुप इति व्याख्यानात् ॥ स च विपर्यस्तमतित्वात्तथा न करोति ॥ अर्थ:---- परुिव इत्यादि गाथा वमे श्राचार्यना छत्रीस गुणो कहेवाने अवसरे सिद्धांतना तात्पर्यनुं परिमाण करी केवा रुप अतिशयवाळायाचार्य बे इत्यादि सिद्धांत संबंधी बुद्धिनुं नत्पन्न थवा पणुं तेमने विषे रधुं बे, माटे ते प्राचार्य तीर्थंकर समान बे एम गाथानुं व्याख्यान बे. ते आचार्यने विपरीत बुद्धिवाळा पुरुषो देवनी उपमा नथी करता. टीकाः - एवमदेवप्राये देवबुद्धिर्देवप्रायेचादेवबुद्धिरिति मिथ्यात्वरूपं प्रतिप्राद्यागुरौ गुरुबुद्धयादिरूपं तदाह ॥ सर्व ज्ञीयति सर्वज्ञमिव सर्व विदमिवाचरति मूर्ख मुख्य निवहं श्रज्ञचूकाम पिसमुहं स्वाभ्युपेतगच्च स्थितं यतिजनं यथा सर्वसदृशोऽयं मदीययति जनः किं किं शास्त्रजातं न वेत्ताति ॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy