________________
- अथ श्री संघपट्टकः
( ६६९ )
एवा रागद्वेष प्राणातिपात यदि मोटा दोष तेणे सहित एवा आचार्य प्रमुखने देव जेवा जाणे बे.
टीका :--- देवीयति देवानिव जिनानिवाचरति यादशा देवा नीरागातिशयादिमंतश्च तादृशा अमी तस्मादाराध्या इति देवैस्तानु पमिमीते ॥ न च तादृशां तडुपासनं समीचीनं॥तेषां महादोषवत्वेन देवोपमान विधानस्य महापातकहेतुत्वात् परं मिथ्यात्वस्य विपर्यसरूपत्वा द्विपरीतबुद्धिस्तादृशानपि तथोपमिनोति ॥ एवमुत्तरपदेष्वपि जावनीयम् ॥
अर्थ :----. एटले जिनदेव जेवा जाणे बे. जेवा जिनदेव वीत. रागी बे तथा छातिशयादिमंत बे तेवा या पण बे, माटे आराधना करवा योग्य वे ए हेतु माटे देवता संघाथे तेमनुं उपमान करे बे एवा दोषवंत पुरुषोनी उपासना करवी ते ठीक नथी. केमजे ते महादोषवाळा बे ए हेतु माटे तेमने देवनी उपमा करवी तेने म हापापनुं कारण बे. परंतु मिथ्यात्वनुं विपर्यास रुपपणुं बे. एटले विपरीत बुद्धि नृत्पन्न करवाएं बे तेथी तेवा दोषवर्तने पण देवनी उपमा देबे एम आगळ पदमां पण जावना करवी.
टीकाः - कतमहादोषान् प्रनष्टप्रागुक्तवृदपराधान् युगप्रधानादी निति शेषः प्रदेवीयति देवा निवाचरति ॥ नामीदेवसडशाः सदोषत्वान्निरतिशयत्वाच्च तस्मादनाराध्या इति ॥ अत्र च कीणप्राय महादोषाणां देवैरुपमानं सिद्धांतेप्युदितं ॥