________________
(५५८)
*
अथ श्री संघपट्टक:
'दिसंबंधः ॥ अहो ति विस्मये ग्रहः चैतसोऽसनिबंधः सोऽस्या
स्तीत्यस्त्यर्थे श्ल प्रत्ययस्तद्वितः॥श्ह मिथ्यात्वं प्रकरणादानिनि .. वेशिकं गृह्यते ॥ प्रायेण जैन मिथ्यादृष्टीनां गोहामाहिल
माइणेत्यादिनानिनिवेशिकस्यैव तस्य प्रतिपादनात्॥ ततश्च तेन ग्रहिलः प्रबल मिथ्यानिनिवेशग्रहगृहीत इत्यर्थः ॥
अर्थ-मिथ्यात्ववके घेलो थयेलो जन घणा दोषवाळाने देवता जेवो गणे ले. इत्यादि बाकाव्यमां संबंध . अहो ए प्रकारना अव्ययनो आश्चर्य अर्थ जे. एटले श्रावात अचरिज . चि. ननो कदाग्रह जेने एवा अर्थने विषे तद्धितनो श्लू प्रत्यय श्रावीने अहिल शब्द थयो . श्रा जगाए प्रकरण वशथी आनिनिवेशिक मिथ्यात्व ग्रहण करवू. बहुधा जैन मिथ्यादृष्टि लोकोनुं मोहामाहिल इत्यादि शास्त्र वचनवमे श्रान्तिनिवेशिक मिथ्यात्वनुंज पतिपादन कयु ले ते देतु माटे श्रान्तिनिवेशिक मिथ्यात्ववमे घेलो थयेलों एटले प्रबळ एवो जे मिथ्या अनिनिवेश ते रुपी जे ग्रह तेणे करीने घेरायलो एटलो अर्थ जे.
टीका-जनो धर्मध्वजितदनक्तश्राऊलोकः उरवो महांतो यतिजनस्यात्यर्थमनुचितत्वेन दोषा अपराधा रागद्वेषप्राणा. तिपातादय उरुदोषास्तछतः श्राचार्यादीनिति गम्यं ॥
अर्थः-ए प्रकारनो लिंगधारीनो लक श्रावकलोक जे ते मनिजमने अतिशय अनुचित एटले अघटता माटे जेने दोष कहेडे