SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ अथ श्री संघपट्टकः (६५५ ) अर्थ; ए विशेषण पोते नत्सूत्र क्रियानो निषेध करे ते ते प्रतिपादन करे बे ने क्षमावाळा ए विशेषण अंतरमां पण क्रोध नथी, एम जपावे बे. टीकाः सत्पूज्यतां विवेकिजनसेव्यतां जग्मुषः प्राप्नुषः एतेन सकलश्रम गुणसंपत्तिमा विजीवयति ॥ निर्गुणानां वि वेकी लोकपूजनाऽसंजवात् ॥ विदुषः विचक्षणान् ॥ एतेन स्वसमयपरसमयसार विडुरतां विस्फारयति ॥ अर्थः- वळी विवेकी लोकोने सेववा योग्य पणाने पामेला ए विशेषण समस्त साधुगुणनी संपत्तिने प्रगट करे बे केम जे जे साधु गुण रहित बे तेनुं विवेकी लोको पूजन करे एम संजय मयी ए हेतु माटे. बळी विचक्षण एवा ए विशेषण पोताना सिद्धांतनो तथा अन्य दर्शनीना सिद्धांतनो जे सार तेनुं सारी पेठे जाएँ पपुं फोरवे बे, विस्तारे बे. टीका:-न चैवं गुणशालिषु यतिषु द्वेषः कर्तुं युक्तः ॥ श्रीपीथसोपि तदुद्वेषस्य सकलगु लिगत गुणद्वेषरूपत्वेनानंर्तजव श्रमण निबंधनत्वात् ॥ ॥ युक्तं ॥ सम्यक्त्वज्ञानशील स्पृश इह गुणिनः साधवोऽगाधमेधा । स्तेषु द्वेको गुणानां गुषित रजिदद्या वस्तुतः स्याद्गुणेषु ।।
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy