SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ (५४२ ) - अथ श्री संघपट्टकः टीका :-- अत्र च दूसदित्यनेन संयोगपरत्वेपि पूर्ववर्णस्य न गुरुत्वं ॥ बंदः शास्त्रे व्यवस्थितयानुवृत्त्या क्वचित्तनिषेधात् ॥ अर्थ:- या त्रीशमा काव्यमां दूसत् ए प्रकारना पदव संयोगनुं परपं सते पण पूर्व अरने गुरु संज्ञा थवाथी वृत्तनंग थयो एम न जावं. केम जे बंद शास्त्रमां विकल्पनी अनुवृत्ति ला वीने कोइ जगाए गुरु संज्ञानो निषेध कर्यो ने ए हेतु माटे. टीकाः -- तथा त्रिंशः जिन सिद्धांतोक्ताष्टाशीतिग्रहमध्या त्रिंशतः पूरणः ॥ चः समुच्चये ॥ उग्रग्रहो जिनप्रवचनस्योदग्रो पसर्ग वर्गकारित्वाद्दारुणो ग्रहः ॥ अयमेव प्रत्योपलभ्यमानकार्यो जस्मराशिनामा खमाकाशं तस्य च शून्यत्वात्खमिति गणित व्यवहारे शून्यबिंदोः संज्ञाः ॥ नखाइति च विंशतेः संज्ञा ॥ नखानां विंशतिसंख्यत्वात्ततश्च खं च खं च नखाश्चेति द्वंद्वः ॥ तैः पश्चानुपू. off करचनया स्थापितैर्मितानी परिसंख्यातानि वर्षाणि संवत्सराः स्थितिरेकस्मिन् राशाववस्थानं यस्य स तथा ॥ एकराशौ वर्ष सहस्रप्रय स्थितिकइत्यर्थः ॥ अर्थ :--- त्रिशमो ग्रह एटले जिन सिद्धांतमां कहेला - व्याशी ग्रह ते मध्ये श्राजस्मग्रह त्रिशमो बे. चकार समुच्चय अर्थने जावे . ए स्मग्रह नग्रग्रह वे एटले अति आकरो ग्रह है. केमजे जिन प्रवचनने मोटा आकरा उपसर्गने करनार बे. माटे महा दारुण को बे ते या प्रत्यक्ष जेनुं कार्य जयाय डे एवो ज स्मराशिनामा ग्रह बे हजार वर्षनी स्थितिवाळो बे. ते वरसनी सं
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy