________________
-
अथ श्री संघपट्टकः
-
(५४३)
ख्या या प्रकारे करी जे जे ख केतां आकाश तेनुं शून्यपणुं २ माटे ख.शब्दवमे बिपु ग्रहण करवो एवो शास्त्र व्यवहार जे.बिंदु कहवो होय त्यारे तेनो संज्ञा ख शब्दवमे थाय . नख ए प्रकारे वीशनी संज्ञा . केम जे वीश नख मनुष्यने डे माटे. खंखं नख ए त्रण पदनो इंछ समास करवो. पळी पश्चानुपूर्वी ते अंक करीए एटले विपरीत करीए त्यारे बे हजार वर्ष सुधी एकराशि नपर जस्मग्रहनी स्थिति दे एम अर्थ थयो.
टीकाः–स हिग्रहो नगवनिर्वाणकालानंतरं वर्षसहस्रष्यं यावत् क्रूरत्वाद्नगवजन्मराशौ संक्रांतत्वाद् जगवंतं च मुक्त खेन पुःखीकर्तुमशक्तत्वात्तत्पश्तयैव प्रवचनस्य बाधां करिष्यति॥
अर्थः ते ग्रह जगवत् निर्वाण थया पडी बे हजार वर्ष सुधी जे. क्रूरपणे जगवत्नी जन्मराशीमां संक्रम्यो २ ते जगवंत मुक्ति गया जे माटे तेनने दुवो करवा समर्थ नथी थतो. ते हेतु माटे तेमना पक्षरूप जे प्रवचन तेने बाधा करे.
टोकाः-दृश्यते च लोकेपि कश्चित् कस्यचित् स्वप्रतिपक्ष स्य किंचिदपकर्तुमपारयो तरकारेणापि तस्यापकृतं नविष्य तोति मूढतथा मनति निधाय तय तालशं चापकुर्वाणः ॥
अर्थः-लोकमां पण एवी वात देखाय ले जे कोइक पुरुष कोक पोताना प्रतिमहि शत्रुने कार पण अाकार करवा न समई