________________
9. अथ श्रीसंघपट्टक:
टीका:बहु वानरमज्झगया-तव्वसहा असुश्णा विलिपंति॥ अप्पाणं अन्नेविय तहाविहं लोगहसणं च ॥ विरसाए मलिंपणया, तदन्नखिंसा न एयमसुत्ति ॥ मुनिणो यं एयस्सन, विवागमो नवरमायरिया ॥
टीका:-किल कस्यचित् पार्थिवस्य स्वदृष्टस्वप्नफलं पर्य: नुझुंजानस्य नगवान् श्रीमहावीरः समादिदेश॥ मयि मुक्तिमुपेयुष्याचार्या एवं विधानविष्यति॥यथा चापलादिना वानरयूथाधिपकल्पा आचार्या बहवः पुरीषतुल्योत्सूत्रप्ररूपणेनात्मानं पा.
वर्तिनश्च धेदयंति ॥ विरलतराश्च तन्मध्यानात्मानं नाप्यन्यानु सूत्रेण खेप्स्यति॥
अर्थः--निश्चे कोशक राजा पोते दीर्घ्य जे स्वप्न तेना फळने जाणवानो विचार करीने श्री महावीर स्वामिने पूछना लाग्या त्यारे जगवान् तेने कहे जे जे, हुँ मुक्ति पामे ते श्रा प्रकारना आचार्यों थशे ते कहे जे जे चपळपणुं इत्यादि गुणवमे घणा आचार्यों वानरना टोळानो जे अधिपति मोटो वानर तेना जेवा थशे. ते विष्टा जे जे उत्सूत्र तेना प्ररुपणे करीने पोताना आत्माने तथा बीजा पोतानी पासे रहेनार लोकोने खेप करशे तेमां अतिशे थोमा लोको पोताना आत्माने तथा बीजाने उत्सूत्रवमे नहि लीपे.
टीका:-तथा चात्मानमुत्सूत्रेणा दिहानांस्तानवलोक्य तेह