________________
( १३८ )
4 अथ श्री संघपट्टकः --
सिष्यंति ॥ अहो एते बालिशाः शुद्ध सिद्धांतदेशनामलयजर सेन सुर जिला ने ननात्मानं चर्चयं । [त। तदेतेषां यथोक्तागमार्थनाषकगीतार्थोपहसनंकुलधर्मः ॥ एवं च यत् स्वयमगीतार्थ निलयोपि गीतार्थानवमन्यते संप्रतितनरुढ्या तन्मदाकष्टमि त्युपमानोपमेययोस्तुल्यतया योजना ||
अर्थ:----वळी पोताना आत्माने नत्सूत्रवमे लेप नहि करनार एवा ते गीतार्थोने जोइने ते गोतार्थ पुरुषो एम कहे बे जे अहो मातो अतिशेज मूर्ख बे जे सिद्धांतनी देशनारूप जे मलयचंदननो सुगंधीमान रस तेथे करीने पोताना आत्माने चर्चता नथी माटे ए
गीतार्थ पुरुषो जेबे तेमने श्रागमना अर्थने जापण करनार एवा गीतार्थ पुरुषोनुं जे उपहास्य करवुं ते एमनो कुलधर्म बे ए प्रकारे जे पोतेज गतार्थतुं घर ढे तो पण या कालनी रूढिए करीने जे गीतार्थ पुरुषोनी गणना करे बे ते मोडुं कष्ट बे एम उपमान ने उपमेय वस्तुन तुल्यपणानी योजना करवी.
टीकाः अत्र च मुग्धजनपुरतो निरंकुशं स्वकल्पितं चैत्यावासादिकमुत्सूत्रपथं प्रथयन् विविविषयपारतंत्र्यप्ररूपणा निपुणान् सुगुरुसंप्रदायवर्त्तिनः सुविहितानसूययोपहसन् संप्रति वर्तमानः कुतंवा वागतया जंग्या कविना प्रतिपादित इति वृत्तार्थः ॥ २९ ॥
अर्थ:-..हां नो लोकोतासाने निरंकुश से कल्पित
11