________________
48. अथ श्री संघपट्टका
(५३६)
टीका:-तथा च सोऽगीतार्थ उत्सूत्रनाषक अनिनिवेशिक मिथ्याष्टिकथंचिदपि सत्यं मुक्तिपथं नवेति नाप्यन्येन गीतार्थे न प्रतिपादितोपि प्रत्येति ॥ नरास्तु मुक्तिपथपर्यनुचोक्तार आजिग्रहिकादिमिथ्याहशस्तत्रापि किंचित्सन्मार्गानिलाषुका नपदेष्टरपेक्ष्या सारतरविनागेन किंचिदशास्तथा च तत् प्रज्ञा सोध्वा कथं तेषांमुक्तिपुर प्रापकःस्यात्तथापि सतेज्यस्तं प्रदर्शयतीति जवति कष्टं ।
अर्थः-वळी ते अगीतार्थ एटले उत्सूत्रनो नाषक श्र. निनिवेशिक मिथ्या अष्टिवाळो ए को प्रकारे पण मुक्ति मार्गने नथी जाणी शकतो ने को बीजो अगीतार्थ पुरुष तेणे करों होय तो पण ए नथी जाणी शकतो ने जे मुक्ति मारगने अनुः सरेला पुरुष ते तो आनिग्रहीकादि मिथ्याष्टिवाळा माटे तेमां पण कांक सन्मारगर्नु अनिलाष पणुं रथु डे माटे अतिशे सारना विजागे करोने उपदेश करनार पुरुषनो अपेक्षाये कांक जाणपणुं थाय ले माटे ते जन्माराना अंध पुरुषे कहे तो जे मारग ते तेमने मुक्ति नगर प्रत्ये पमामनार केम थाय ! नज थाय. तोपण तेजन्मांध पुरुष तेमने मारग देखा ए मोटुं कष्ट .
टीकाः-एतत्कष्टतरं वितिपूर्ववत् ॥ सोपि प्रागनिहितो यथाबंदाचार्यः सुदृशः सम्यग्ज्ञानदर्श नयुजः सन्मार्गगान् झानदर्शनवारित्रलदरानुक्तिपथप्रवृत्तान् तहिदो मुक्ति मार्गाविज्ञान् धार्मिकान् सुविहितसाधून् यत् इसति सावकमर ज्ञानिव ॥ यथा किममो अमोतार्था. मूर्खसिरोमण्यः सिहांत .