SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ (५००.) -+अथ श्री संघपट्टकः टीकाः-श्रुतपथाज्जैनसिद्धांतमार्गात् वैमुख्यं एतावं. तमनेदसं वयमझाः स्याम यदेतदेव तात्विकं धर्मदर्शनं निर१. : पवादं । परंयत्राप्यवें विधासदाचारकारिणो विलोक्यते ॥ । तदालमनेन ताम्रहिरन्मयालंकारदेशीयेनांतर्निः सारेण बहिर्मा.:. त्रिमनोहरेण ॥ सर्वथा प्राक्स्वीकृत मेवास्माकं दर्शनं श्रेयः॥ ५. अहो जैना अन्यथावादिनोऽन्यथाकारिणश्त्या दिवचनसंदर्नेण. __ पराङमुखत्वं सर्वथा बहिर्नाव मिति यावत् ातन्वते दर्शयंति॥ .. अर्थः-जिनना सिद्धांत थकी विमुखपणुं शी रीते पामे जे तो ते कहे जे जे अमो श्राटला काळ सुधी अज्ञानीज इता. जे हेतु माटे श्रमो जाणता हता जे निर्बाध यथार्थ धर्म दर्शन तो आज जे पण जे दर्शनने विषे श्रा प्रकारना असत् आचरण करनारा लिंगधारीन देखाय बे माटे ए दर्शनवमे सयु श्रातो उपरथी सोनाए रसेदूं तांबाना श्राजूषण जेवू मांहेथी निःसार जे केवळ बारणेथी मनोहर जणातुं आ जैन दर्शन माटे सर्वथा पूर्वे अंगिकार करे आपणुं दर्शनज सारं अहो बातो माटुं आश्चर्य जे श्रा लोकतो बोले के जुदुं ने करे ले जुएं इत्यादि वचनना समुहने कहेता सता सर्वथा जैन दर्शनथी बहिर्नाव एटले जैन दर्शननो त्याग करी देखामे . टीकाः–तथा येषां मिथ्योक्त्या मृषावचनेन ॥ तेहि स्खलिताचारत्वेन सर्वशंकितत्वात् असमंजसचेष्टितं प्रति केन चित् पृष्टा स्संतो मलिम्बुचवदलीकं नाते॥ यथा.कएवमाह। नवयमेवं विधकारिण इति ॥ ततश्च प्रत्यदोपलक्षितदोषापह
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy