________________
(50)
अब श्री संघपट्टक
प्राममनो सारते.जेमणे एका यतिने लो कोइ प्रकारे विरतिनो अंग
से सके पश्चामाप वो जोइए तथा प्रायश्चितनुं ग्रहणः करतुं ते कुक ने जे निःशूकपणे ते तपादिकने नागता सतासगारमात्र सजा पामता नथी माटे ते लिंगधारीनने तप श्रादिक कांश्पण नथी ए प्रकारे श्रात्रेवीसमा काव्यनो अर्थ थयो. ॥३॥
टीकाः-इदानी तेषां लोकोपहासादिपुरः सरं जिनपयफ रिपपिस्वं वृत्तव्येन प्रकटयत्राह ॥
अर्थः-हवे ते लिंगधारीउनु लोकमां उपहासादिक थाय ते पूर्वक जिनमार्गथी जे नलटापणुं ने तेने बे काव्ये करीने प्रगट करी कहे .
॥मूल काव्यम् ॥ देवार्थव्यपतो यथारुचिकृते सर्व रम्ये मठे नित्यस्याः शुचिपहतूलिशयनाः सब्दिकाद्यासनाः ॥ सारंनाः सपरिग्रहाः सविषयाः सेाः सकांक्षाः सदा साधुव्याजविटा अहो सितपटाः कष्टं चरंति व्रतम् ॥३॥
इत्यायुक्त सोपहासवचसः स्युःप्रेक्ष्यलोकाः स्थिति, श्रुत्वान्येनिमुखाअपि श्रुतपथाबैमुख्यमातन्वते॥ नियोक्त्यासु सुहशोपिबिभ्रति मनः संदेवदोखाचलं, अषो से ननु सर्वथा जिनपथ प्रत्यर्थिनोमीततः॥५॥