________________
अथ भी संघपटुक
(WOR)
टीका-पेषां स्थितिं प्रेय लोकाः लोहासवचसः स्यु रि० वि संबंधः ॥ कषमित्याह ॥ अहोइति विस्मये सितपटा: श्वेतांबराः कष्टं दुष्करं चरत्यनुतिष्टंति व्रतं प्रवज्यां महदाश्वर्यमेतत् यत् सितपटाः कलावप्येवंविधंत्रतकष्टमनुजवंति ॥ नहि संप्रतितनैर्मानवैरल्पसत्वैरेवंविधं कष्टं कर्तुं शक्यते ॥
अर्थ:- जे लिंगधारी उनी स्थिति देखीने लोक जे ते उपहा सहित थाय ने एटले ए लिंगधारीचनी हांसी करे वे ए प्रकारको संबंध बे से कये प्रकारे करे छे तो त्यां कहे बे जे हो यात मोटुं श्राश्वर्य जे या श्वेतांबर यती लोक दुष्कर व्रत पाळे तु मा कळिकाळमां पण या प्रकारनुं दीक्षा कष्ट अनुभव करे तो मोटुं श्राश्वर्य श्री काळना अल्प बळना प्राथी एम. कारनुं कष्ट करवाने नथी समर्थ यता.
टीका: अथच सर्वैरप्येवंरूपं व्रतं कर्तुं पार्यतएव सुखदेतुवावित्युपहासः ॥ अथ कथमेवमुपहासस्तेषांतैः क्रियतइत्यतआइ ॥ साधुव्याजेन यतिबाना विटाः खिशाः नामी साधकस्तन कृपायोगात् ॥ किंतु तद्वाजेन विटाः सकल तक णोपपत्तेः ।
अर्थ-वे कहेवामां या प्रकारar लोकनो अभिप्राय बे जे सर्व लोक पण या प्रकारनुं व्रत करवाने समर्थज बे केम जे ए तो सुखनुं कारण वे ए देतु माटे. इत्यादि लिंगधारी बने देखने लोक इसे बे वली कीये प्रकारे लोक लिंगधारी जनुं उपहास करे ते को जे थातो साधुको मन लश्ने एटले उपस्थी सा.