SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ( ४६० ) ** अथ श्री संघपट्टकः युं ने तेम देखायो जे सर्वे या काळनी रुढीए प्रत्यक्ष मार्ग तेने संसार मार्गपणुंबे तेथे करीने अनायतनपणुं थयुं तेज कारण माटे ए प्रकारनो महा मोह अंधकारनो महिमा बे जे कारण माटे सकल नावने प्रगट करी देखानारने अज्ञान अंधकारने नाश करमार एवं जगवद्वचन ए प्रकारे उदय पामे सते पण जे मूढ पुरुषो नां विवेकरुपी लोचन धमतां नथी. अज्ञान अंधारुं जतुं नमी एज महा मोह महिमा देखाय बे. टीकाः - अथवा तामसाना मियमेवगतिः ॥ किंच पंचक स्पेपि प्रश्न पूर्वमनायतन देशपरिहारेणायतनदेश विहारक्रमं प्रतिपादयताजाष्यकारेण ॥ जहियंतुचणाय यणान हुंति के पुयापायया या ॥ साहम्मिचिन्नचित्ता मूलूत्तरदोसपमिसेवी ॥ एएहिं जो देसो श्राइन्नो तढ्य अन्नतित्थिहिं ॥ मधवाद्गामा पुलिंददेसाणाययणा ॥ इत्यादिना सुविहितानां देशस्यापि पा र्श्वस्थादिकुदेशना निविम निगमितस्याऽनायतनत्वमुपदर्शितं ॥ किंपुनः सतत तन्निवासदूषितस्य जिनजवनस्य वक्तव्यं ॥ डु· रंतत्वात्तत्संसर्गस्येति ॥ अर्थः-- या टीकानो जावार्थ ऊपर श्रावी गयो बे माटे ते जुदो नयी लख्यो. टीका:- ननु भवत्येवं जिनगृहानायतनत्व सिद्धिर्य दिजत्थसाद मियाइत्यादौयत्रेति जिनगृहादा वित्ययमर्थः स्यान्न चैवं किंतुयत्रे तिमादौ ॥ तथाचतदेवतद्वासां कितत्वादनायतनं
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy