________________
( ४६० )
** अथ श्री संघपट्टकः
युं ने तेम देखायो जे सर्वे या काळनी रुढीए प्रत्यक्ष मार्ग तेने संसार मार्गपणुंबे तेथे करीने अनायतनपणुं थयुं तेज कारण माटे ए प्रकारनो महा मोह अंधकारनो महिमा बे जे कारण माटे सकल नावने प्रगट करी देखानारने अज्ञान अंधकारने नाश करमार एवं जगवद्वचन ए प्रकारे उदय पामे सते पण जे मूढ पुरुषो नां विवेकरुपी लोचन धमतां नथी. अज्ञान अंधारुं जतुं नमी एज महा मोह महिमा देखाय बे.
टीकाः - अथवा तामसाना मियमेवगतिः ॥ किंच पंचक स्पेपि प्रश्न पूर्वमनायतन देशपरिहारेणायतनदेश विहारक्रमं प्रतिपादयताजाष्यकारेण ॥ जहियंतुचणाय यणान हुंति के पुयापायया या ॥ साहम्मिचिन्नचित्ता मूलूत्तरदोसपमिसेवी ॥ एएहिं जो देसो श्राइन्नो तढ्य अन्नतित्थिहिं ॥ मधवाद्गामा पुलिंददेसाणाययणा ॥ इत्यादिना सुविहितानां देशस्यापि पा र्श्वस्थादिकुदेशना निविम निगमितस्याऽनायतनत्वमुपदर्शितं ॥ किंपुनः सतत तन्निवासदूषितस्य जिनजवनस्य वक्तव्यं ॥ डु· रंतत्वात्तत्संसर्गस्येति ॥
अर्थः-- या टीकानो जावार्थ ऊपर श्रावी गयो बे माटे ते जुदो नयी लख्यो.
टीका:- ननु भवत्येवं जिनगृहानायतनत्व सिद्धिर्य दिजत्थसाद मियाइत्यादौयत्रेति जिनगृहादा वित्ययमर्थः स्यान्न चैवं किंतुयत्रे तिमादौ ॥ तथाचतदेवतद्वासां कितत्वादनायतनं