________________
-
बय श्री संघपट्टक
टीकाः-नन्वेवं तर्हि फलितमस्माकं मनोरथपादपे नातीथंकरादिवत्प्रतिमानामपि नावग्रामत्वेनाऽनायतनवासिके रितिचेन सम्यगुदृष्टिपरिगृहीताना मेव तासां नावग्रामत्वप्रतिपादनात् ॥
... अर्थः-लिंगधारी बोध्या जे ए प्रकारे जावग्राम कहेता होतो अमारा मनोरथ रूपी वृक्ष फळवाळु थयु. एटले अमाझं धायुं तेज तमारा कह्यामां आव्यु. जे तीर्थंकरा दिकनी पेज प्रतिमाने पण नावग्रामपणुं प्राप्त थयुं माटे अनायतन चैत्यनी बात असिक थई एटले खोटी थई, हवे सुविहित बोले ले जे एम तमारे न बोलq केम जे समकित दृष्टिवाळा पुरुषोए ग्रहण करेली जिनप्रतिमानेज नावग्रामपणानुं प्रतिपादन ए हेतु माटे सिंगधारीए निवास करेलां चैत्यनुं अनायतनपणुं सिह थाय .
.....टीकाः-श्रथ कथंचित् मिथ्याष्टिपरिगृहीतानां तासां तन्नन्नवति ज्ञानाद्यनावादिति चेन तदनावेपि तासां वीतरागत्वलिंगदर्शनेन कस्यचि त्सम्यक्त्वाद्युत्पादात् ॥
यमुक्तं ॥
दलिततमस मुच्चै स्वतो यस्य बिंबं गतमल मपि दृष्टेर्नालिकानां विबोधं ॥ प्रजनयति रजोनि धूसराणां नराणां निजगति स नमस्यः कस्य न स्याज्जिनेः॥